________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
पञ्चावल
N
गौतम- जानामि, अयं संसारोऽसारः, ये दिवसा यांति ते नायांति, अतो मया दीक्षा गृहीता. तदा
मयोक्तमस्माकं गृहे वासिनोजनमस्ति. तत् श्रुत्वा श्रेष्टिनोक्तं हे वधु ! त्वयाऽस्माकं गृहे वासिनोजनं कथं ज्ञातं? यतोऽस्मद्गृहे तु प्रत्यहं नवीना नवीना रसवती जवति, ततस्त्वयेदं वचः कथं प्रोच्यते ? तदा वध्वा प्रोक्तं मया सत्यमेवोक्तमस्ति, नवनिः पूर्वनवे दानं दत्तं, एतत्पुण्यमाहात्म्यतश्च नवतामेतावती दिः प्राप्तास्ति; एवं पूर्वनवोपार्जिता लक्ष्मीस्त्वया भुज्यते, अथ च किमपि चेदिह नवे नवता दानं न दीयते, तब ग्रेतने नवे किं नोक्ष्यते? इति । वध्वा वचः श्रुत्वा स श्रेष्टी हृष्टः सन् तां लची वधूप्रति सबै गृहन्नारं समर्पयामास, तां च
वृक्षां कृत्वा स्थापयामास. अथ श्रेष्टिनो दानं दातुमिछा जाता, ततोऽसौ सुपात्रे दानं वितरभति, पुण्यं च करोति.
इतस्तस्य प्रेमलानार्याया दत्नाख्य एकः पुत्रो जातः परं स हीनांगोऽनूत. यौवनं प्रा. तं तं पुत्रप्रति लोका इसंति, श्रेटिना वैद्यानाकार्य तस्य तैलमर्दनादि बहव नपचाराः कृताः, परं तस्य गुणो न जातः, इतस्तत्र कश्चिन्मुनिनिहाथै समागतः, तं मुनिं वंदित्वा श्रेष्टी पृ.
॥११॥
For Private And Personal