________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
पञ्चावृण
गौतम- करोति, इति पापकरणेन स पुरुषो मृत्वा नवांतरे हीनांगो धनदत्तपुत्रवजायते. अत्र सा ध•
- नदत्तपुत्रकथा प्रोच्यते. वितिप्रतिष्टितनगरे ईश्वरनामा श्रेष्टी वसति, तस्य प्रेमलानिधा ना. ।। १११॥ या वर्तते, तस्य श्रेटिनश्चत्वारः पुत्राः संति, श्रेष्टिना पूर्वं ते सर्वेऽपि पाठिताः, पश्चाच परि
गायिताः, स ईश्वरो वृक्ष्क्षयस्त्वाहे एव तिष्टन व्यवसायं करोति, परं कृपणत्वान किंचिदपि दानं ददाति, एवं स किंचिदपि पुण्यं न विधने; अौकदा स भुक्त्वा गृहगवादे स्थितोऽस्ति. अस्मिन् समये एकोऽष्टवार्षिको मुनिरीर्यासमितिसाधकस्तस्य गृहधारि आहारार्थ प्रा. तः, तदा तस्य श्रेष्टिपुत्रस्यैका लध्वी वधूस्तं मुनिप्रति कश्यति-चेलण खरी सवार । ध.
म्मिणि वार न जाणायें ॥ तन्में लीयो अनाथ विहार । अम घर वासी जीमीयें ॥ ॥ तत् 1 श्रुत्वा मुनिस्तई मुक्त्वाऽन्यत्र गतः,
अय गवाक्षस्थितेन श्रेटिना तत् श्रुत्वा निजवधूमाकार्य पृष्टं, हे वधु ! त्वया मुनये कि- मुक्तं ? तहद ? अब सा वदति मया सत्यमुक्तं. यथा नो चेलण अयं तव समयो नास्ति, अस्मिन् लघुवयसि त्वया दीक्षा कयं गृहीता? तदा तेन साधुनोक्तं हे धर्मिणि वारं वेलां न
॥१११ ॥
For Private And Personal