________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
गौतम
पञ्चावण
॥११॥
दाणमलेन ते सर्वेऽपि तस्य प्रहारास्तैलाभ्यंगादिना सन्जीकृताः, अश्र राज्ञा मत्सीमल्लाया- पि तत्रैव पृटं, परं तेन लज्जया स्वप्रहारा न दर्शिताः, कश्रितं च मम तु कापि प्रहारो न लनोऽस्ति, अयहितीयदिने पुनरपि तयोर्मलई जातं, तदा मत्सीमल्लो हारितः, फलहीम.
लस्य च बहु यशो जातं, नृपाच तेन बहु धनं लब्ध. एवं सत्यकथनतः फलहीमल्लः सुखी र जातः, असत्यकथनतश्च मत्सीमल्लो दुःखी जातः, एवं यः कश्चिनुरोरने निजं पापं सत्येनालाचयति सोऽदृणमलफलहोमलवच्च सुखी निरोगी च नवति, यः कश्चिल्लज्जया गुरोरग्रेस त्य न वक्ति, स मत्सीमल्लवदुःखी नवति. च-पाप आलोवे आपणां । गुरुपागल निःशंक || नीरोगी सुखीया हुवे। निर्मल जीसो ससांक ॥१॥ इत्यणमञ्जकाजलोचनोपरि अश्र षट्त्रिंशत्तमप्रश्नोतरमाह--
मा-बहुदई प्रश्धुत्नो । कूमतुलाकूममाण डेहिं ।। ववहर नियडि बहुलो । सो हीणंगो नवे पुरिसो ॥ ५ ॥ व्याख्या-यः पुरुषो धूर्तः सन् हस्तलाघवेन कूटतोलनेन कूटमापनरणेन च तश्रा कुंकुमकर्पूरमंजिष्टादित्नेलनेन च व्यवसायं करोति, पुनर्मायां च
॥११॥
For Private And Personal