SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गौतम यतस्तेन मम महत्त्वहानिः प्रजायते, इति विचार्य स कंचिबलवंतं नरं विशोध्य तं मल्लक- पहावृक्ष 1 ला शिक्षितवान; तस्य च मत्सीमल्ल इति नाम विहितं. अन वर्षानंतरं निर्णीतदिने यदा सो ॥१ए हणमतः सोपारके नृपसत्तायां समागतस्तदा तरुणो नवशिक्षितो मत्सीमजस्तं जितवान, तदा हटेन राझा तस्मै मत्सीमल्लाय बहुच्यदानं दत्तं; पराजितश्चादृणमल्लः पश्चालित्वा २१. सौराष्ट्रदेशमध्ये समागतः, इतस्तेनैको हलो दृष्टः, स एकेन करेण हलं वादयति, हितीयेन च फलहीमुत्पाटयति; स हली नोजनाय स्वस्थानके तेन साई. नीतः, तदा तस्य बहुन्नोजने दृष्टं, नत्सर्गसमयेऽपि च तस्य सुदृढपुरीयं दृष्ट्वाऽटणमधेन स मल्लकलां माहितः, फलहीमल इति च तस्य नाम कृतं. पश्चात्तं फलहीमलं साये गृहीत्वा सोऽट्टणमल्लः पुनरपि सोपारकनगरे मल्लयुई क समागतः, तत्र राजसन्नासमकं फलहीमलेन मत्सोमलसार्धं वहुविधं युइं कृतं, एवं तौ धावपि युइं कृत्वा तदिने तु निजनिजस्थाने गती. kar ॥१०॥ ___ तदाऽणमल्लेन फलहीमलंप्रति पृष्टं, हे वत्स! तव शरीरे क्व क गाढप्रहारा लमाः सं. ति ? तत्कय? यथा तान सज्जीकरोमि; तत् श्रुत्वा फलदीमल्लेन निजप्रहारा दर्शिताः, तर For Private And Personal
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy