________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
गौतम
॥१
॥
रोगी जायए पुरिलो ॥ ५० ॥ व्याख्या-यः पुरुषो विश्वास कृत्वा जीवे मारयति, मनसिपञ्चाव शुःशलोचनां च न गृह्णाति, स पुरुषो मृत्वाऽन्यजन्मानि रोगी जायते ॥ ५० ॥
गाया-वीसवरकरापरो आलोश्य सबपावगणो य ॥ जो मरक्ष अन्न जम्मे । सो रोगविवजित हो ॥ ५१ ॥ व्याख्या-यः पुरुो विश्वासिने जीवं रक्षति, पुनरात्मनः सर्वपापस्थानान्यालोचयति, अर्यात्प्रायश्चित्तं गृहाति, स पुरुो मृत्वाऽन्यजन्मनि रोगविवर्जितो नवति ॥ ५१ ।। अत्राट्टणमञ्जकथा-नजयिन्यां नगर्यो जितशत्रुराजा राज्यं करोति, तस्य राज्ञः पाचे एकोऽदृशाख्यो मलोऽस्ति, स च बहुकलापारीलोऽस्ति. अथ सोपारकान्निधनगरे सिंहगिरिनामा राजा राज्यं करोति, स राजा प्रतिवत्सरं महोत्सवं कारयति, तस्य रा.
झा पार्श्वेऽप्येको मल्लोऽस्ति, अथ सोऽदृणमल्लः प्रतिवर्ष सोपारकनगरे समागत्य तस्य राझो) | मलं जयति, तथा च कृत्वा सोऽट्टणमस्तस्य राज्ञः पार्थाद वहुव्यं समधिगति. ॥१७॥ । अथान्यदा तेन सोपारकराझा चिंतितं विदेशीयोऽयं मलः प्रतिवर्ष मम सजायां समा- गत्य मदीयं मनं जित्वा वहुश्व्यं प्राप्नोति, मदीयश्च कोऽपि मल्लस्तं न जयति एतरं न,
For Private And Personal