SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गौतम ॥ ११४ ॥ www.kobatirth.org समाप्ता ॥ श्रथाष्टत्रिंशत्तमप्रश्नोत्तरमाद गाथा - संजमजुप्राण गुरावं - तयारा साहूल सीलकलियाणं ॥ मून प्रवरणवाई | टो पदन्दिघाणं ॥ ५४ ॥ व्याख्या - यः पुरुषः संयमयुक्तानां पुनर्गुणवतां पुनः शीलकलितानां च साधूनामवर्णवादं वदति, स जवांतरे मूको बोबको जवति, पुनर्यः पुरुषः साघोः पादप्रहारं ददाति सोऽमिशर्मावत् हुंदको जवति. अस्य कथा कथ्यते ॥ ५४ ॥ वडोशनगरे चतुर्दशविद्यानिधानो देवशर्मा ब्राह्मणो वसति, तस्याऽग्निशर्माधिः पुत्रो sस्ति, सोऽपि महाविद्यावान् वर्तते, परं स साधूनां निंदां करोति, मनसि च गर्वे वदति, धर्म गुणवतां च दोषं कथयति, पित्रा निवारितोऽपि सतां निजचेष्टां न मुंचति यतो डुग्धेन प्रावितोऽपि काक नज्ज्वलत्वं न प्रयाति तत्सोऽपि निजस्वज्ञावं न मुंचति; इतस्तस्मिन् समये कश्चिद् ज्ञानी साधुर्बहुपरिवारेण सहितस्तत्र समवसृतः, नागरिकजनास्तं वंदितुं समागताः, एवं तस्य साधोर्महिमानं दृष्ट्वा सोऽमिशर्मा ब्राह्मणो निजहृदि अत्यंत कोधं प्राप्नोति, लोकानां पुरश्च कथयति एषां पाखंमिनां सेवाकरणेन युष्माकं को लानो नवि - Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal पृष्ठावृ० ॥ ११४ ॥
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy