Book Title: Gautam Pruccha Vrutti
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
पञ्चावृण
गौतम- करोति, इति पापकरणेन स पुरुषो मृत्वा नवांतरे हीनांगो धनदत्तपुत्रवजायते. अत्र सा ध•
- नदत्तपुत्रकथा प्रोच्यते. वितिप्रतिष्टितनगरे ईश्वरनामा श्रेष्टी वसति, तस्य प्रेमलानिधा ना. ।। १११॥ या वर्तते, तस्य श्रेटिनश्चत्वारः पुत्राः संति, श्रेष्टिना पूर्वं ते सर्वेऽपि पाठिताः, पश्चाच परि
गायिताः, स ईश्वरो वृक्ष्क्षयस्त्वाहे एव तिष्टन व्यवसायं करोति, परं कृपणत्वान किंचिदपि दानं ददाति, एवं स किंचिदपि पुण्यं न विधने; अौकदा स भुक्त्वा गृहगवादे स्थितोऽस्ति. अस्मिन् समये एकोऽष्टवार्षिको मुनिरीर्यासमितिसाधकस्तस्य गृहधारि आहारार्थ प्रा. तः, तदा तस्य श्रेष्टिपुत्रस्यैका लध्वी वधूस्तं मुनिप्रति कश्यति-चेलण खरी सवार । ध.
म्मिणि वार न जाणायें ॥ तन्में लीयो अनाथ विहार । अम घर वासी जीमीयें ॥ ॥ तत् 1 श्रुत्वा मुनिस्तई मुक्त्वाऽन्यत्र गतः,
अय गवाक्षस्थितेन श्रेटिना तत् श्रुत्वा निजवधूमाकार्य पृष्टं, हे वधु ! त्वया मुनये कि- मुक्तं ? तहद ? अब सा वदति मया सत्यमुक्तं. यथा नो चेलण अयं तव समयो नास्ति, अस्मिन् लघुवयसि त्वया दीक्षा कयं गृहीता? तदा तेन साधुनोक्तं हे धर्मिणि वारं वेलां न
॥१११ ॥
For Private And Personal

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143