Book Title: Gautam Pruccha Vrutti
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 118
________________ Shri Mahavir Jain Aradhana Kendra गौतम ॥ ११५ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir यति ? नूनमयं पाखंडी वर्त्तते श्रयैकदा स ब्राह्म सो लोकसमकं गुरुनिः सह वादं कर्त्तुं स मागतः, तत्रागत्य च तेनोक्तं जो यूयं शूश पवित्रा निर्गुणा वेदवाह्याः स्थ, अतो यूयं लोपार्श्वक पूजां कारयश्च ? वयं तु ब्राह्मणा वेदपारगामिनः पवित्राः स्मः, तेषां यो दानपूजादिकं करोति स वैकुंठस्थाने गछति, किंच वर्णानां ब्राह्मणो गुरुरिति सर्वत्र लोकोक्तिरस्ति. पुनर्वयं यज्ञे बागादीन् दत्वा मोके सुचामः, तत् श्रुत्वा मुनेरेकः शिष्यो वदति वयमेव ब्रह्मगाः स्मः, यूयमेव च शूशः स्थ. नक्तंच ब्राह्मणो ब्रह्मचर्येण । यथा शिल्पेन शिल्पिकः || अन्यथा नाममात्रः स्यादिश्गोपककीटवत् || १ || पुनर्वयं ज्ञानादिनिस्त्रिभिः सहिताः स्मः पुनः केवलं जलस्नानतः प्रानिः शौचयुता न जवंति, अन्यथा जलचरा अपि सदा शौचपवित्रिता नवेयुः, मनःशुद्धिमेव शौचरूपां विद्वांसो वदंति उक्तंच - सत्यं शौचं तपःशौच-शौचामंरियनिग्रहः ॥ सर्वभूतद या शौचं । जलशौचं च पंचमं ॥ १ ॥ चित्तं रागादिनिष्टं । अलीकवचसा मुखं ॥ जीवहिमादिनिः कायो । गंगा तस्य पराङ्मुखी ॥ २ ॥ जागवत्पुराणेऽप्युक्तं - ग्रात्मानदी संय For Private And Personal पृच्चावृ० ॥११५॥

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143