Book Title: Gautam Pruccha Vrutti
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 119
________________ Shri Mahavir Jain Aradhana Kendra गौतम ॥ ११६ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मतोयपूर्णा । ज्ञानं हृदो धर्मतटी दयोर्मिः ॥ तत्राभिषेकं कुरु पांडुपुत्र । न वारिणा शुद्ध्यति चांतरात्मा ॥ १ ॥ पुनस्त्वया यक्तं यूयं निर्गुणास्तदप्यसंगतं वयं तु कमादया क्रियादिगुणयुताः स्मः, नछक्तं च-चित्तं ध्यानादिनिः शुद्धं । वदनं सत्यभाषणैः ॥ ब्रह्मचर्यादिनिः काया । शुद्ध गंगां विनास ॥ १ ॥ पुनस्त्वयोक्तं यलोकपार्श्वाद्यूयं पूजां कथं कारयथ ? तदपि तवोक्तमसत्यमेव. लोकाः स्वयमेवास्मान् गुणिनो दृष्ट्वा पूजयंति युष्मादृशां ब्राह्मणानां पूजातः स्वग न लभ्यते, यूयं केवलमपवित्राः स्थ, युष्मगृहे पशवोऽपत्यानि ज्ञायश्च वर्तत, पुनर्यू starक्ता निर्दयाच स्थ, अतो युष्माकं पूजनात्कथं स्वर्गे जवति ? पुनस्त्वयोक्तं यश्यं यके बागान हत्वा मोके मुंचामस्तदप्यसत्यं यतो यद्येवं जवति तदा युष्मन्नार्या पुत्रादीन् यके दत्वा कथं मोके न संचय ? उक्तं च-यूपं कृत्वा पशून हत्वा । कृत्वा रुधिरकर्दमं ॥ यद्येवं गम्यते स्वर्गे । नरके केन गम्यते ॥ १ ॥ इत्यादिवचनैस्तेन शिष्येण नगरलोकसम सोऽग्निशर्मा ब्राह्मयो जितः अथ स ब्राह्मण ईर्ष्यायुतो निजगृहे गतः, रात्रौ चोहाय For Private And Personal पृष्ठावृ‍ ॥ ११६ ॥

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143