Book Title: Gautam Pruccha Vrutti
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 120
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org गौतम- वनमध्ये गत्वा तत्र सुप्तान मुनीन्प्रति स पादप्रहारं दत्तवान, मुष्टिप्रहारं च कृतवान्, तदा पवावृ० वनदेवतया निवारितोऽपि स न निवृनः, तदा वनदेवतया तस्य चरणौ दिती, प्रनाते लोका॥११॥ स्तं तयास्यं दृष्ट्वा तस्य निंदां चक्रुः, यदेतस्य साधारवहीलनाफलमीदृशं जातं. अथ तत्पी. M मया स मृत्वा प्रश्रमनरके नारकी बनूव, ततश्च्युत्वा स दरिइिकुले पाखंडनामा पुत्रो जा. तः; पूर्वकर्मदोषाच्च स मूकष्टुंटकश्वानून, स यावदृष्टवार्षिकोऽनूत तावत्तस्य पितरौ मृतौ, तदासो निकां कृत्वा स्वोदरं बिनर्ति; एवं स नूरिसंसारं भ्रमिष्यति. ॥ इत्यनिशर्मकथा ॥ थ चत्वारिंशत्तमप्रश्नोत्तरमाद -जो वाद निस्लंसो । गनबायपि उरिकयं जीवं ॥ मारे गतसंधि । गोयम सो पंगुलो हो ॥ ५४ ॥ व्याख्या-यः पुरुषो निर्दयः सन् वृषन्नादिजीवोपरि नारं वाह-) म यति, पश्चानान कुट्टयति, तेषामंगानि उिनत्ति, गात्रस्य संधौ च मर्मघातं ददाति, स पुरुषो ॥११॥ - हे गौतम! मृत्वा पंगुर्नवति, कर्मलयत, तस्य कथा कथ्यते-सुग्रामनामनि ग्रामे कश्चिछ खूनामा कर्षको वर्नते, स दयावान संतोषी चास्ति. स नित्यं शनैः शनैर्दलं वादयति, ए For Private And Personal

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143