Book Title: Gautam Pruccha Vrutti
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 113
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir गौतम पञ्चावण ॥११॥ दाणमलेन ते सर्वेऽपि तस्य प्रहारास्तैलाभ्यंगादिना सन्जीकृताः, अश्र राज्ञा मत्सीमल्लाया- पि तत्रैव पृटं, परं तेन लज्जया स्वप्रहारा न दर्शिताः, कश्रितं च मम तु कापि प्रहारो न लनोऽस्ति, अयहितीयदिने पुनरपि तयोर्मलई जातं, तदा मत्सीमल्लो हारितः, फलहीम. लस्य च बहु यशो जातं, नृपाच तेन बहु धनं लब्ध. एवं सत्यकथनतः फलहीमल्लः सुखी र जातः, असत्यकथनतश्च मत्सीमल्लो दुःखी जातः, एवं यः कश्चिनुरोरने निजं पापं सत्येनालाचयति सोऽदृणमलफलहोमलवच्च सुखी निरोगी च नवति, यः कश्चिल्लज्जया गुरोरग्रेस त्य न वक्ति, स मत्सीमल्लवदुःखी नवति. च-पाप आलोवे आपणां । गुरुपागल निःशंक || नीरोगी सुखीया हुवे। निर्मल जीसो ससांक ॥१॥ इत्यणमञ्जकाजलोचनोपरि अश्र षट्त्रिंशत्तमप्रश्नोतरमाह-- मा-बहुदई प्रश्धुत्नो । कूमतुलाकूममाण डेहिं ।। ववहर नियडि बहुलो । सो हीणंगो नवे पुरिसो ॥ ५ ॥ व्याख्या-यः पुरुषो धूर्तः सन् हस्तलाघवेन कूटतोलनेन कूटमापनरणेन च तश्रा कुंकुमकर्पूरमंजिष्टादित्नेलनेन च व्यवसायं करोति, पुनर्मायां च ॥११॥ For Private And Personal

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143