Book Title: Gautam Pruccha Vrutti
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 112
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गौतम यतस्तेन मम महत्त्वहानिः प्रजायते, इति विचार्य स कंचिबलवंतं नरं विशोध्य तं मल्लक- पहावृक्ष 1 ला शिक्षितवान; तस्य च मत्सीमल्ल इति नाम विहितं. अन वर्षानंतरं निर्णीतदिने यदा सो ॥१ए हणमतः सोपारके नृपसत्तायां समागतस्तदा तरुणो नवशिक्षितो मत्सीमजस्तं जितवान, तदा हटेन राझा तस्मै मत्सीमल्लाय बहुच्यदानं दत्तं; पराजितश्चादृणमल्लः पश्चालित्वा २१. सौराष्ट्रदेशमध्ये समागतः, इतस्तेनैको हलो दृष्टः, स एकेन करेण हलं वादयति, हितीयेन च फलहीमुत्पाटयति; स हली नोजनाय स्वस्थानके तेन साई. नीतः, तदा तस्य बहुन्नोजने दृष्टं, नत्सर्गसमयेऽपि च तस्य सुदृढपुरीयं दृष्ट्वाऽटणमधेन स मल्लकलां माहितः, फलहीमल इति च तस्य नाम कृतं. पश्चात्तं फलहीमलं साये गृहीत्वा सोऽट्टणमल्लः पुनरपि सोपारकनगरे मल्लयुई क समागतः, तत्र राजसन्नासमकं फलहीमलेन मत्सोमलसार्धं वहुविधं युइं कृतं, एवं तौ धावपि युइं कृत्वा तदिने तु निजनिजस्थाने गती. kar ॥१०॥ ___ तदाऽणमल्लेन फलहीमलंप्रति पृष्टं, हे वत्स! तव शरीरे क्व क गाढप्रहारा लमाः सं. ति ? तत्कय? यथा तान सज्जीकरोमि; तत् श्रुत्वा फलदीमल्लेन निजप्रहारा दर्शिताः, तर For Private And Personal

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143