Book Title: Gautam Pruccha Vrutti
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
पञ्चावृ०
A
गौतम कृतं ? येनेशी लक्ष्मीस्तेन लब्धा, पुना राजमानमपि तेन प्राप्तं. तदा गुरुणा प्रोक्तं नो ध-
VI नमित्र शृष्ण ? अस्मिन्नेव नगरे धनदत्तनामा कुमारोऽनूत, येन धनदत्तन ज्ञात्रिंशदनक्ष्याणां ॥१७॥ तथा क्षत्रिंशदनंतकायानां च नियमं गृहीतमासीत्, पुनस्तेन सुपात्रे दानं वितीर्णमासीत्,
तथैव वृशनां तेन विनयोऽपि च विहितोऽनूत; इति तेन सम्यक्पकारेण श्राइधर्मः पालितो. ऽनूत, कियकालानंतरं स दीक्षां गृहीत्वा श्रुतं च पठित्वा प्रांतेऽनशनं विधाय तृतीये देवलोके इंस्य सामानिकः सुरोऽनूत; ततश्च व्युत्वाऽयं तव पुत्रः पुण्यसारः स जातः, एवं निजपूर्वनवं श्रुत्वा पुण्यसारो जातिस्मरणं प्राप, ततोऽसौ निजकुटुंबनारं स्वपुत्रे न्यस्य स्वयं च श्रीसुनंदकेवलिनः पार्श्वे दीक्षां जग्राह; निरतिचारं चारित्रं प्रपाख्य स देवो जातः, प. श्वान्मनुष्यत्नवं प्राप्य स मोके यास्यति. या-जिण पुजे वंदे गुरु । नावे दान दीयंत ॥ पुण्यसार जिम तेदने । शहि अचिंति हुँत || १ |॥ इति पुण्यसारकथा समाप्ता ।। अथ पंच- त्रिंशतमप्रभोत्तरमाह
गाथा-वीसच्यायकारी। सम्ममणालोइका पवितो ॥ जो मर३ अनजम्मे । सो
॥१०॥
For Private And Personal

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143