Book Title: Gautam Pruccha Vrutti
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पत्रावृण
गौतम पुण्यं च कृत्वा स्वर्गसुखन्नाग्जातः ।। इति दरिशेपरि निःपुण्यककथा समाप्ता ॥ अथ चतु-
स्त्रिंशत्तमप्रश्नोत्तरमाह॥१०॥ मामा-जो पुण दायी विणयजुन । चारित्तगुणसयाश्नो। सो जरासयविस्कान ।म
इनि होश लोगमि ॥ ४ ॥ व्याख्या-यः पुरुषो दानी विनयी च नवति, पुनर्यश्चारित्र० गुणशतेन सहितो नवति, स पुरुषो जनशतमध्ये प्रसिहीनूयास्मिन् लोके महर्डिको नवति पुण्यसारवल || 0 || तस्य कथामाह-साकेतपुरे नगरे नानुनामा राजा राज्यं क. रोति, तत्र धनाख्यः श्रेष्टी वर्तते, तस्य धनदत्तानिधा नार्यास्ति; एकदा सा धनदत्ता रात्रौ स्वप्नमध्ये रत्नैर्जुनं स्वर्णकलशं पश्यति, प्रातरुचाय तया निजनर्तारंप्रति स वृत्तांतो निवेदितो
या हे स्वामिन् मयाद्य रात्रौ स्वप्ने रत्नपूर्णः स्वर्णकलशो हृष्टः, तस्य मम किं फलं नविष्यति? - तत् श्रुत्वा नत्री स्वमनसि तत्स्वप्नार्थ विचार्योक्तं हे प्रिये एतत्स्वप्नानुसारेण तव नाग्यवान् मैं पुत्रो नविष्यति. इति श्रुत्वा सा हृष्टा जाता, क्रमेण नवनिर्मासैस्तस्याः पुत्रोऽनूत्. ततो व.
पनिकापूर्वकं तस्य पुत्रस्य पुण्यसार इति नाम दत्तं. क्रमेण स बालः पंचवार्षिको जातः,
॥१४॥
For Private And Personal

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143