SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra तम uru 11 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गुरोः पार्श्वत्वा गुरुमंत्रमन्यते पश्वाप्रति नो मन्यते तस्य विद्या च कला च निष्फ लैव जवति, यथा त्रिमिकस्य कला निष्फला जाता ॥ ३६ ॥ तस्य संबंधमाद- राजपुरे नगरे एको विद्यावान् नापितो वसति, विद्याबलेन च स नापित आकाशे क्षुप्रादीनि शस्त्राणि धारयति; ततो लोकमध्ये सोडनीव प्रसिो जातः, तस्मिन्नेव नगरे एकairat ब्राह्मणोऽस्य नापितस्य विद्यां गृहीतुं तस्य जक्तिं करोति, एकदा तेन तस्य विघाणार्थ प्रार्थना कृता, तदा संतुष्टेन तेन तस्मै विधिपूर्वकं सा विद्या दत्ता, तेनापि च सा साविता, तहियाजेन च स श्राकाशे निजत्रिदंडिकां स्थापयति; लोका अपि सर्वे तस्य तकौतुकं पश्यंति, प्रशंसां च कुर्वेति यथाऽयं महाविद्यावान वर्त्तत इति अन्यदा लोकैस्तस्मै पृष्टं जो त्रिदेशिक ! त्वया कस्य गुरोः पार्श्वादियं विद्या शिक्षिता ? तेनोक्तं मयेयं विद्या हिमवतवासिनो विद्याधरस्य पाश्र्वविक्षिता, श्रतो मम विद्यागुरुर्विद्याधरोऽस्ति इत्युक्त्वा तेन तस्य नापितस्य नाम न गृहीतं लज्जावशात् तत्क्षणमेव गुर्वपलपनात्तस्य त्रिदंर आकाशादधः पतितः, तद् दृष्ट्वा लोकैर्दास्यं विहितं कथितं चायं गुरुलोपी, एवं तस्यावदीलना महती जा 2 For Private And Personal ( पृचावृ० ॥ ५५ ॥
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy