________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
पवावृण
गौतम ता, विद्यापि तस्य निष्फला नूता, यतो गुरुलोपी महापापीति वचनात. गुरोरपलापकर्तुरा-
V- गामिनि नवेऽपि विद्या निष्फला नवति, विज्ञानं च नागबति, अत एव गुरोविनयो नव्य॥ प्रकारेण कार्यः । इति निदमिनो विंशतितमा कथा समाप्ता.॥ अथैकविंशतितमप्रभोत्तरमाह.
गाभा-बहु मन्त्र पायरियं । विणयसमग्गो गुणेहिं संजुत्तो ॥ ६ जा गहिया विजा । मा सफला दोश लोगमि ।। ३७ ॥ व्याख्या-यः पुमान गुरुं बहुमन्यते, पुनर्विनयवान नवति, गुणैश्च संयुक्तो लवति, तद्गृहीता विद्या लोके सफला नवति, या श्रेणिकेन विनयेन गृहीताशाकर्षिणीविद्या सफला जाता ॥ ३७॥ श्रेणिकवृत्तांतो या-राजगृहे नगरे श्रेणिको राजा राज्यं करोति, तस्य पट्टराझी चेक्षणानाम्नी वर्त ते, पुनस्तस्यैकोऽजयकुमारनामा मंत्री विद्यते. अप्रैकदा चेलगाया गर्नप्रजावादीहशी मनसि दोहद नुत्पनो यथा वनसहिते एकस्तंन्ने धवलगृह ऽहं वसामीति. तस्य दोहदस्याऽपूर्णीजावात्सा क्रमेणातीवर्चला ब- नूव. एकदा राज्ञा सा पृष्टा त्वं कथं वला जाता? तदा तया स्वकीयः सकलोऽपि दोहदवृनांतः कश्रितः, पश्चाशझा स वृत्तांतोऽनयकुमाराय निवेदयित्वोक्तं त्वमस्या दोहदं केनाप्यु
॥ ६ ॥
For Private And Personal