SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गौतम- पायेन बुद्ध्या पूरय ? तदाऽनयकुमारणाराधितो देवः प्रकटीनूयोपवनोपेतमेकस्तंन्नान्वितं ध. पक्षावृ० Vवलगृहं कृतवान. तस्योपवने सर्व मंजवानि सकलानि फलानि सर्वदैव लन्यते. ___अथ तस्मिनवमरे तत्र नगरे एकश्चांमालो वसति, तस्य नार्याया अकाले आम्रफल न. क्षणदोददः समुत्पत्रो गर्नप्रनावात, तदा तेन चांमालेन स्वकीयाकर्षिणाविद्याबलेन तस्य देवनिर्मितस्योपवनस्य मध्यादाम्रवृकशाखां नामयित्वा तत आम्रफलं च गृहीत्वा निजन्ना या दोहदः पूरितः, चांडालस्पर्शस्य गेतिकरणात् त आम्रवृतः शुष्कीनूतः, प्रजातसमये या राज्ञा स वृत्तांतो ज्ञातः, अनपकुमारमाय प्रोक्तं त्वमस्याम्रफलस्य चौरं शोधय ? ततोऽनर यकुमारः सर्वान्नगरजनानाढूय एकायाः कन्यकायाः कयामिडं कथयितुं लग्नः-एकस्मिन् ग्रामे काचिदेका वगिकन्यका बादशवार्षिका कुमारिका एकस्मादारामात्फलपुष्पाणि चोर. यित्वा प्रत्यहं कामदेवस्य पूजनं करोति. अयैकदारामिकेण पुष्पाणि गृहंनी सा कन्या गृ. ॥६१ ॥ होता, नोगाय च तस्याःस प्रार्थनां कर्तुं लग्नः, तदा तयोक्तं नो पारामिक! यदाई परिणयिब्यामि तदा प्रअममहं तव समीपे समागमिष्यामि. तदाऽरामिकेश तचनं स्वीकृत्य साना For Private And Personal
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy