________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम- पायेन बुद्ध्या पूरय ? तदाऽनयकुमारणाराधितो देवः प्रकटीनूयोपवनोपेतमेकस्तंन्नान्वितं ध. पक्षावृ० Vवलगृहं कृतवान. तस्योपवने सर्व मंजवानि सकलानि फलानि सर्वदैव लन्यते.
___अथ तस्मिनवमरे तत्र नगरे एकश्चांमालो वसति, तस्य नार्याया अकाले आम्रफल न. क्षणदोददः समुत्पत्रो गर्नप्रनावात, तदा तेन चांमालेन स्वकीयाकर्षिणाविद्याबलेन तस्य देवनिर्मितस्योपवनस्य मध्यादाम्रवृकशाखां नामयित्वा तत आम्रफलं च गृहीत्वा निजन्ना
या दोहदः पूरितः, चांडालस्पर्शस्य गेतिकरणात् त आम्रवृतः शुष्कीनूतः, प्रजातसमये या राज्ञा स वृत्तांतो ज्ञातः, अनपकुमारमाय प्रोक्तं त्वमस्याम्रफलस्य चौरं शोधय ? ततोऽनर यकुमारः सर्वान्नगरजनानाढूय एकायाः कन्यकायाः कयामिडं कथयितुं लग्नः-एकस्मिन्
ग्रामे काचिदेका वगिकन्यका बादशवार्षिका कुमारिका एकस्मादारामात्फलपुष्पाणि चोर. यित्वा प्रत्यहं कामदेवस्य पूजनं करोति. अयैकदारामिकेण पुष्पाणि गृहंनी सा कन्या गृ. ॥६१ ॥ होता, नोगाय च तस्याःस प्रार्थनां कर्तुं लग्नः, तदा तयोक्तं नो पारामिक! यदाई परिणयिब्यामि तदा प्रअममहं तव समीपे समागमिष्यामि. तदाऽरामिकेश तचनं स्वीकृत्य साना
For Private And Personal