________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ ६२ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मुक्ता, क्रमेण च सा निजगृहं प्राप्ता. अथ कतिचिद्दिवसानंतरं सा कन्या तत्पित्रा केनचियुवा सह परिणायिता तस्यां रात्रौ सा निजवृत्तांतं स्वजत्रे निवेद्य तस्याज्ञां चादायारामकस्य पार्श्वे तु मार्गे चलिता, पत्रि तस्याः केचिच्चौरा मिलिताः, तथा तेभ्योऽपि निजवृत्तांतो निरूपितः, तदा तैरपि मुक्ता पश्य चचाल. इतस्तस्याः पथि राक्षसा मिलिताः, राक्षसैरपि तस्याः सत्यं वृत्तांतं श्रुत्वा सा मुक्ता क्रमेणारामिकपार्श्वे वाटिकामध्ये सा समागता. तदा तामागतीं दृष्ट्वा स तत उन्नाय तां च निजजगिनीं कथयित्वा तस्याः सन्मुखं समागत्य मिलितः, ततस्तस्यै वस्त्राभरणादीनि दत्वा स तां पञ्चात्प्रेषितवान् पश्चालमाना rator fear सा मुक्ता, पश्चात्तस्याः सत्यवचनैस्तुष्टैश्वौरैरपि सा किंचिद्दत्वा मुक्ता, एवं क्रमेणैा गृहं प्राप्ता, सत्यवचसा जत्रपि सा सन्मानिता,
मू
तत् श्रुत्वा सज्ञाजनानां मध्यात्तेन चौररूपेण चांगालेनोक्तं ग्रहो कीदृशास्ते चौरा खः ! पैरीदृशी नूतनपरिणीता सयौवना वस्त्राजरणालंकृता कन्या मुक्ता, तत् श्रुत्वाऽनयकुमारेण चिंतितं नूनमयं चांगाल एवं चौरः, अनेनैवाम्रफलं गृहीतं संजवति, ततस्तं चांग
For Private And Personal
पृत्रावृष
।। ६२ ।।