________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम राज्ञः पार्श्वे समानीयाऽजयकुमारेगोक्तं हे स्वामित्रयमेवाम्रफलस्य चौरः संजवति. तदा पवावृध
1 राजा तं चांझालं पृथति नो चांझाल? त्वया केन प्रकारेणाम्रफलं गृहीत ? तदा तेनापि स॥३॥ त्यमुक्तं हे स्वामिन मया आकर्षिणीविद्ययाऽम्रफलं गृहीतमस्ति स्वन्ना या दोहदपूरणार्थ.
तत् श्रुत्वा श्रेगिकेनोक्तं तामकर्षिणी विद्यां मम शिकय? तदा स मातंगः सिंहासनोपरिस्थस्य ) राज्ञः पुरः स्थित्वा वारंवारं मंत्रविद्यां ददाति परं राझो मुख सा नायाति. तद् दृष्ट्वाऽनय
कुमारमंत्रीश्वरेणोक्तं हे राजन! विद्या यदि विनयेन गृह्यते तदैव साहायाति नान्यथा. उक्तं * च-विनयेन विद्या ग्राह्या । पुष्कलेन धनेन वा । अप्रथा विद्यया विद्या । चतुर्थ नैव का'रणं ॥१॥ अत एनं सिंहासने समुपाविश्य गुरुं च कृत्वा, यूयं च स्वयमग्रे स्थित्वा मुख
नैवं वदश्र, यथा नो गुरो मां विद्यां पाठयत? इत्येवं करणतो विद्या समायास्यति; तदा रा. र झाप तथैव कृतं, तत्कणमेव तस्य विद्या समायाता, ततोऽनयकुमारवचनतो राजा तं चौ- ॥ ३ ॥ - रदंझानिर्मुक्तं चकार. एवं विनयत एव विद्या सफला जाता. अतो विनयवनिर्विनयेनैव वि9 द्या ग्राह्या. ॥ इति विनयोपरि श्रेणिकनृपकथा समाप्ता. || अश्राविंशतितमत्रयोविंशतित
For Private And Personal