________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सेना
GO
गौतम मप्रभोत्तरमाह
Ja गाया-जो दाणं दाळणं । चिंत हा कीन मए इयं दिन्नं ॥ होकग वि घरिहि । ॥ ॥ अचिरावि हु नासए तस्स ।। ३० ॥ व्याख्या-यः पुरुषो दानं दत्वा हृदये एवं चिंतयति, य.
थाहा इति खेदे मयैतदानं कथं दत्तं? इति यः पश्चात्तापं करोति, तस्य गृहालक्ष्मी स्तोककालेन याति गति, धनदनसुतसुधनवत्. ॥३॥ गापा-योवे धणेवि हु सत्तो । देश दा
पट्ट परेवि ॥ जो पुरिसो तस्त घणं । गोयम संमिल परेजम्मे ॥ ३५ ॥ व्याख्यायः पुरुषो निजे स्तोके धने सत्यपि स्वशत्या तस्य सुपात्रे दानं दत्ते, पुनरन्यस्य पाचञ्चि दापयति, तस्य पुरुषस्य हे गौतम! परजन्मनि लक्ष्मीः संमिलति. समुश्दनपुत्रमदनवत् ।। ॥ ३५ ॥ तत्संबंधमाह
दक्षिणदेशे दक्षिणमथुरायां नगर्या धनदननामा श्रेष्टी वसति, स कोटीश्वरो विद्यते, त- स्य सुधननामा पुत्रोऽस्ति, स प्रत्यहं व्यवसायं करोति, इत उत्तरमधुरायामेकः समुदत्ता. ख्यो व्यवहारी वर्नते, तेन सह स व्यापार करोति; कयाणकानां पंचशतशकटप्रमाणानां
JNACARE
॥ ४ ॥
For Private And Personal