SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सेना GO गौतम मप्रभोत्तरमाह Ja गाया-जो दाणं दाळणं । चिंत हा कीन मए इयं दिन्नं ॥ होकग वि घरिहि । ॥ ॥ अचिरावि हु नासए तस्स ।। ३० ॥ व्याख्या-यः पुरुषो दानं दत्वा हृदये एवं चिंतयति, य. थाहा इति खेदे मयैतदानं कथं दत्तं? इति यः पश्चात्तापं करोति, तस्य गृहालक्ष्मी स्तोककालेन याति गति, धनदनसुतसुधनवत्. ॥३॥ गापा-योवे धणेवि हु सत्तो । देश दा पट्ट परेवि ॥ जो पुरिसो तस्त घणं । गोयम संमिल परेजम्मे ॥ ३५ ॥ व्याख्यायः पुरुषो निजे स्तोके धने सत्यपि स्वशत्या तस्य सुपात्रे दानं दत्ते, पुनरन्यस्य पाचञ्चि दापयति, तस्य पुरुषस्य हे गौतम! परजन्मनि लक्ष्मीः संमिलति. समुश्दनपुत्रमदनवत् ।। ॥ ३५ ॥ तत्संबंधमाह दक्षिणदेशे दक्षिणमथुरायां नगर्या धनदननामा श्रेष्टी वसति, स कोटीश्वरो विद्यते, त- स्य सुधननामा पुत्रोऽस्ति, स प्रत्यहं व्यवसायं करोति, इत उत्तरमधुरायामेकः समुदत्ता. ख्यो व्यवहारी वर्नते, तेन सह स व्यापार करोति; कयाणकानां पंचशतशकटप्रमाणानां JNACARE ॥ ४ ॥ For Private And Personal
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy