________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम
पडाव
# ६५ |
राशि प्रवहणेषु नृत्वा स समुश्मध्ये चलति, पुनः स व्याजेऽपि धनं ददाति, तथैव किंचिद नं स निधानेऽपि रक्षति. अयैकदा दाहज्वरेण धनदनो मृतः, तदा संवधिन्तिः सुधनस्तस्य पट्टे स्थापितः, एवं स सुधनः कुटुंबन्नारं निर्वदति. एकदा स सुधनः स्वर्णकुंडिकां नीरेण नृन्वा स्वर्णसिंहासनोपरि च स्थित्वा स्नानं करोति, स्नानानंतरं च सा स्वर्गकुंडिका त. स्वर्णसिंहासनं चाकाशे नड्डीय गते. ततोऽसौ देवपूजां कत्तु लनः, देवपूजानंतरं च तद्देवगृह देवर्दिवं च परिकरयुतं सर्वमुखीयाकाशे गतं. तस्मिन्नेव समये प्रवहणनंगस्यापि समाचारः समागतः, ततोऽसौ नोजनं कर्तुमुपविष्टः, नोजनानंतरं धात्रिंशत्कचोलिकासहितः स सुव
स्वालोऽन्युझीयाकाशे गंतुं नमः, तदा सुधनेन ऊटिति इस्तेन स स्थालो गृहीतः, तदा तस्य स्थालस्यैकः खंडस्तस्य हस्ते स्थितः, परं स्यालस्तूकीय गतः, एवं तस्य सर्वापि गृहल. क्ष्मीगता, जातश्च स निर्धनः, तदा कश्चिदेको नर आगन्य तं वदति, तव शिरसि मम लक्ष-
यस्य देयं वर्तते तन्मां प्रयच ? तत् श्रुन्वा तेन निधानं निष्कासितं, तदा तदपि सर्व तेन नस्मोनूतं दृष्ट. अय तहुःश्वास गृहं त्यक्त्वा देशांतरंपति चलितः, पनि च पर्वतोपरि चटि
॥५॥
For Private And Personal