SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailashsagarsuri Gyanmandir पत्रावल गौतमत्वा तेन पतितुं प्रारब्धं, तदा तत्र स्थितन केनचिदृषिमा स निवारितः, कश्रितं च हे सुध- न! त्वं मरणसाहसं मा कुरु ? यतः कुमरणतस्त्वं व्यंतरो नविष्यसि, इति श्रुत्वा पर्वततः ॥६६॥ समुनीर्य स मुनि वंदित्वा स्थितः, तदा मुनिस्तंप्रति कथयति कर्मणः कोऽपि न छुटति, यतः-कर्मणो हि प्रधानत्वं । किं कुर्वति शुना ग्रहाः॥ वसिष्टदत्तलमोऽपि । रामः प्रवजितो वन ॥१॥ आपमतान हमसि किं इविणांध मूढ । लक्ष्मीः स्थिरा न लवतीह किमत्र चित्रं ॥ किं त्वं न पश्यसि घटी जलयंत्रचक्रे । रिक्ता नवंति नरिता नरिताश्च रिक्ताः ॥२॥ अतस्त्वं लक्ष्मीसंबंधि ख मा कुरु ? लक्ष्मीरस्थिरा पुनरनानां मूलमस्ति. एवं प्रतिबोधितः स श्रेष्टी स्थालस्य खंडं पार्चे रक्षयित्वा तस्य मुनेः पार्श्व दीक्षां जग्राद; क्रमेण परितो गीतार्थश्च जातः, ततस्तस्यावधिज्ञानं समुत्पन्न. ततोऽसौ मह्यां विहरन क्रमेणोनरमथुरायां समुदनस्य गृहे समागतः, यावत्स ततस्ततः पश्यति, तावत्तेन गृ. दैककारो सा स्वर्णकुंमिका पतिता दृष्टा, स्वर्णसिंहासनमपि पतितं दृष्टं, एवं सर्वमप्यात्मीयं वस्तु समुपलक्ष्प स मुनिः समुदत्तंप्रति कथयति, नो श्रेष्टिन ! एतानि सर्वाणि वस्तूनि ॥ ६ ॥ For Private And Personal
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy