SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ॥ ६० ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir त्वया कारापितानि वा तव पूर्वजेन कारापितानि? तदा श्रेटिनोक्तं मयैवैतानि कारापितानि संति, तदा पिलोकं त्वमस्मिन् खेनैकरदिते स्थावे कथं जोजनं करोषि ? तत् श्रुत्वा थेटिनो अस्मिन् स्थाले खंडो न लगति, तदा मुनिना निजऊपोलिकातस्तं खंड निष्कास्य तस्मिन् स्थाले स दत्तः, सदैव न खंमः स्थाले लमः, श्रेष्टयादिसर्व कुटुंबिनां हृदि चमत्कारो जातः, तदा श्रेष्टी तं मुनिं वंदित्वा पृछति, जो मुने अत्र किं कारणं ? मुनिर्वृते त्वं मिथ्या कथं जल्पति ? इयं जवदीया रुधिर्नास्ति, ए शर्मिदीयैव वर्त्तते मया सा समुपलक्षितास्ति; अतस्त्वं सत्यं कथय ? तदा तेन सत्यं प्रोक्तं हे मुने! मद्गृहे समागताया अस्या क रटी वर्षाणि जातानि संति, तदा मुनिर्वदति यदा मम पिता स्वर्गे गतस्तदादित इयं ल मंद् गृहाकता; तदैराग्याश्च मया दीक्षा गृहीता. अवधिज्ञानेन च ज्ञात्वाऽहमत्रागतोऽस्मि तदा श्रेष्टिनोक्तं जो मुने त्वमिदं सर्वं गृहाण ? सुखेन च भुंय ? तदा मुनिनोक्तं दे समुदन ! ममपश्यत एव या लक्ष्मीर्गता सा मया कथं गृह्यते ? श्रेष्टी पृष्ठति है मुने ! स्यादेर्गमने कारणं किं ? तत्कथय ? तदा मुनिर्निजं पूर्वजवं कथयति. For Private And Personal पृत्रावृण ॥ ६३ ॥
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy