SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailashsagarsuri Gyanmandir गौतम श्रीपुर नगर जिनदनान्निधः श्रेष्टी वमति, तस्य पाकरगुणाकरनामानौ हौ पुत्रावनू पक्षावृ० JA ता. पित्रा निजमरणसमये तान्यां कश्रितं यदा मह्या अधोगतं निधानं युवाच्या तुल्यतया ॥६॥ विनज्य गृहणीय. अन पितुर्मरणानंतरमेकेन वृश्चात्रा रात्रौ प्रवन्नतया तन्निधानं निष्का स्य गृहीत. हितोयदिने तेन निजलघुवातप्रति कथितं अद्यावां तनिधानं निष्कासयावः, ते. नापि कथितं वरं. अथ तत्र गत्वा तान्यां निधानकृते नूमिः खनिता, परं ततो निधान नर निःसृतं. तदा मायाविना वृध्रात्रा प्रोक्त अहो इतः केनापि पुरुषेण निधानं चोरितमस्ति. एवं लघुत्रातृवंचनादई मृत्वायं सुधनो जातः, स मम लघुभ्राता च मृत्वाऽयं तव पुत्रो म. दनाख्यो जातः, अथ मम लक्ष्ममिदनस्य पुण्यवान्मदनगृहे समागता. तत् श्रुत्वा समुइदनन दीक्षा गृहीता. अथ मदनो गृहपतिर्जातः, मुनिर्वदति मया दानं दत्वा पश्चातापः कथि तस्तेन मल्लक्ष्मीर्मम गृहाता, मदनेन च स्वयं दानं दत्तं, अन्यस्मादपि च दापित, तस्मा- ॥६॥ नस्य बही लक्ष्मीर्मिलिता. पश्चान्मदनोऽपि श्रा:धर्ममंगीकृत्य स्वर्गसुखं च भुक्त्वा मनुष्यीनूय चारित्रं गृहीत्या मोकं गतः ॥ इति सुधनमदनयोः का संपूर्ण ॥ अथ चतुर्विंशति For Private And Personal
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy