SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गौतम ॥८॥ अप्रैकदा तत्र श्रुतागराख्यश्चतुझानी मुनिः समागतः, तदा सपरिवारो राजा तं वैदितुं पत्रावृe गतः, धर्मसिंहोपि मुनिवंदनाथै तत्र समायातः, देशनानंतर धर्मसिंदेन गुरवे पृष्टं हे जगव न ! मम वृक्षपुत्री महासाहसिकः पराक्रमी चास्ति, लघुपुत्रस्तु नयातुरोऽस्ति, अत पान्यां पूर्वनवे किं कर्मोपार्जितं तत्कृपां विधाय यूयं कथयत ? तदा गुरुरवदत्. अस्मिन्नेव नगेरे इ. मौ पूर्व नवे पूरणधरणनामानौ हावाजीरकावनूतां, तयोः पूरणेन दया पालिता जीवानां च रक्षा कृता, धरणेन च तिनरादयस्त्रासोत्पादनपूर्वकं पंजरे क्षिप्ताः, पुनस्तेन मृगादयो बंधनपूर्वकं मारिताः, अतो दयापालनतस्तवायं पुत्रः पूरणजीवोऽलयसिंहो महापराक्रमी निर्नयः शूरश्च जातः, धरणजीवश्च जीवानां त्रासोत्पादनादयं तव पुत्रो नयनोतो धनसिंदो जातः, तत् श्रुत्वा धर्मसिंहोऽजयसिंदी धनसिंहश्च ते त्रयोऽपि श्राधम गृहीत्वा स्वायुःक्षये स्वर्गेश में गताः ॥ इत्यन्जयसिंहधनसिंदयोः कथा समाप्ता. ॥ अथ विंशतितमप्रश्नोत्तरमाह-- ॥१७॥ गाथा—विजां विनाणं वा । मिचाविणएण गिह्निनं जो न ॥ अवमन्त्रः आयरियं । सा विजा निष्फला तस्स ॥३६ ।। व्याख्या-यः पुरुषो वियां विज्ञान वा कपटयुक्तविनयेन For Private And Personal
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy