SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पचावल तमत् श्रुत्वाऽनयनिको राबावेकाक्येव प्रचन्नरीत्या दुर्गमुलंध्य सामंतस्य गृहे प्रविष्टः, तत्र ते - सुप्तं सामंतमुछाप्य तेन सह च युदं कृत्वा तं बवान, ततोऽनंतरं तस्य सामंतस्य नार्य५७॥ याऽनयसिंहपाचीचर्तृरूपां निकां मार्गयित्वा नत्वा च स मुक्तबंधनः कारितः, तदा सोऽप्य जयसिंहस्य सेवको जातः, अन तस्यामेव रात्रावन्नयसिंहस्य कटके सर्वेऽपि जनाश्चिंतातुरा जाताः, यदद्यास्माकं स्वामी व गतः ? कटकमध्येऽपि स क्वापि न दृश्यते, एवं सर्वे सु. नटा मिलित्वा यदा चिंतातुरा जातास्तदैकेन जनन तत्र समागत्यो यत्रो सुन्नटा अस्मस्वामिनाऽनयसिंहेन कश्रितमस्ति यदहं सामंतस्य गृहे तं जित्वा स्थितोऽस्मि, अतो यूयं सर्वेऽप्यत्रागत ? तां वानी श्रुत्वा सर्वेऽपि सानंदाश्चर्य प्राप्ता संतस्तत्रः गताः, सामंतेन ते सर्वेऽपि नोजनं कारिताः सन्मानिताश्च. ततोऽसावन्नयसिंहस्तं सामंत स्वसाधे गृहीत्वा राझोऽग्रे चगत्वा कश्रयामास नो महाराज सामंतोऽयमद्यप्रति नवत्सेवको जातोऽस्ति; अहं च तं साथै लात्वाऽत्रागतोऽस्मि. तदा राजा हर्षवशादजयसिंहस्यैकं देशं दत्तवान, सामंतं च तएक स्य देशे मुक्तवान् ॥५ ॥ For Private And Personal
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy