________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
गौतम
पावन
॥ प
स्ति, तदा राज्ञा सन्नामध्ये बीटकं करे गृहीवोवीकृतं, कथितं च यः कोऽपि सिंदं विदा- - रति तस्यादमिदं बीटक यहामि, राझेन्युके कोऽपि तद्वीटकं न गृह्णाति; तदाऽजयसिंहेन त. हीत, कथितं चाहमेकाक्येव सिंहं विदारयिष्यामि लोकानां च सुखं करिष्यामि इत्युक्त्वानयसिंहो वने गत्वा बारोन च सिंह विदारितवान; एवं तं सिंहं मृतं ज्ञात्वा स पश्चालित्वा राझोइये गत्वा प्रणाम कृत्वा स्थितः, राजापि तुष्टः सन् तं वस्त्रालंकारादि दत्वा राज मान्यं विहितवान.
अथैकदा कश्चिदेकः सामंतो राज्ञ प्राज्ञां न मन्यते, मार्गे च लोकानामुपरि घाटी पातयति, ग्रामांश्च लुंटति. तं वृत्तांतं ज्ञात्वा राज्ञाऽनयसिंहस्य तजयाय वीटकं दत्तं, कश्रित चनो अन्नयसिंह त्वं तत्र गत्वा तं फुटं च बध्वाऽस्माकं पायें समानय ? तदाऽनयसिंहः कटकं लात्वा तस्य सन्मुखं गतः, तस्य समीपे च तेन दूतो मुक्तः, दूतेन गत्वा तस्मै सामं तायोक्तं यत्वं राज्ञ आझां मानयस्व ? परं सामंतेन तध्ची न स्वीकृतं. दूतेन पश्चादागत्याऽ. जयसिंदायोक्तं यत्स सामंतो राज्ञ प्राज्ञां नांगीकरोति, कथयति चाहं युई करिष्यामीति. त
॥५६॥
For Private And Personal