SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir गौतम पचावृ० ॥ ५५ ॥ न्यस्मात्रानं च नो कारापयति, तया यः परपीडां वर्जयति, एवंविधः पुरुगे दे गौतम! धी. - रो नवति, यथाजपसिंहाख्यः पुरुषो धीरः साहसिकश्च संजातः ॥ ३४ ॥ गाथा--- कुकुरतिनरेलावे । सूपरहिररो य विविहजीवे य ॥ निचं विग्धो धारे । सो सबकालं हव नीरू ॥ ३५ ॥ व्याख्या-यः पुरुषः कुकुरतिनरखावान्, पुनः शूकरमृगादिविविधजी. वान् नित्यं पंजरे क्षिप्ला रक्षति, तेषां सर्वजीवानां चौगं जनयति स पुरुषो मृत्वा सर्वकानं यावनीकर्तवति, अन्नयसिंहस्य लघुभ्रातृधनसिंहवत. ॥३॥। अय तयोध्योः कयामाह पृथ्वी तिलकपुरे पृथ्वीराजानियो राजा राज्यं करोति, तत्र धर्मसिंहनामैका क्षत्रियो वसति, स जिनधर्मे रक्तोऽस्ति, तस्याऽनयसिंहधनसिंहाख्यो हौ पुत्रावनूना. तयोर्मध्ये वृ. ऽनयसिंहो व्याघ्रसिंहसदियोऽपि नयं न प्राप्नोति, चदाकाशाजं पतेत्तथापि स अातंक नो बनने, अन्यो धनसिंदाख्यो लघुनाता च रज्जुमपि दृष्ट्वा तं सर्प मनुने, एवं स मनस्य तीपत्नयनीतो वर्तते. एकदा नगरसमीपे सिंदमागतं श्रुत्वा कोऽपि जनस्तन्मार्गे न याति, तदा प्रधानपुरुषैः राझे निवेदितं नो महाराज नगरसमीपे एकः सिंहः समागत्य स्थितो. ५ ५ ॥ For Private And Personal
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy