________________
Shri Mahavir Jain Aradhana Kendra
गौतम ·
॥ ५४ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तश्च च्युत्वा युष्मदे कर्मकरो जातः पूर्वकृतः कर्मानुसारेण स मूको दोर्जाग्यवान् कुरूपश्च जातः, यथा तस्य नामाभूत् तथैव तस्य परिणामोऽप्यनूत् एवं दे कुशल ज्ञानपंचमीतपःकरणात्तथा गुरुनक्तिकरणाच्च तत्र पदानुसारिली लब्विरभूत्.
गुरुमुखात् श्रुत्वा कुशलस्य जातिस्मरणानं समुत्पन्नं, ततस्तेन देशविरतिरूपो कुल, ततोऽ सकलत्री निजगृहे समागतः, विद्याधरोऽपि वैताढ्ये गतः, अथात्र कुशलः सुंदर्या सह सुखं भुजानस्तिष्ठति, क्रमेण तस्य छौ पुत्रौ जातौ तयोर्वृ-पुत्रस्य गृहजारं दत्वा कुशलः पित्रा सह दीक्षां लात्वा शुद्धं चारित्रं च प्रपाब्य मोहे गतः, नींबस्य जीवस्तु जवे जांना नरके गतः, -जे नागपंचमीतवं । उत्तमजीवा कुशंति ज्ञावजुश्रा ॥ जबभुजिय मणुयहं । पाति य केवलं नाणं ॥ १ ॥ इत्याविकया ॥ श्राष्टादश मैकोनविंशतितमप्रभातरमाह
मासवेसिं जीवारी । तासं न करे तो करावे || परपीमवज गान । गोयम धीरोजवे पुरिलो ॥ ३४ ॥ व्याख्या यो जीवः सर्वेषां जीवानां त्रास जयं नो ददाति, अ
For Private And Personal
पृत्रावृ०
॥ ए४ ॥