________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
गौतम-
पचावृण
।। ५३ ॥
मिनीविद्याया विस्मृतं पदं कथयिष्यति स तव पुत्या ना नविष्यति; अतः कारणादहमा त्रागतोऽस्मि, ततस्त्वं त्वत्पुत्रं मम सार्थे मुंच ? यथा वैताढ्यपर्वते गत्वा मम नगिनी सुंदर गैं तेन साई विवाह्यादं तं पश्चादत्र समानयामि. तहचः श्रुत्वा श्रेष्टिना तनौवांगीकृतं. ततः स विद्यावरस्तं श्रेष्टिसुतं सार्थे गृहीत्वा वैतान्यपर्वते च निजगृहं समागत्य तेन सह निर्ण जां नगिनी परिणाय्य, तं च शास्वतान् चैत्यान वंदापयित्वा तेन सह मंझपे समागत्य श्रमणमुनि च वंदित्वा तत्र स्थितः, तदा कुशलेन मुनये पृष्टं हे नगवन् ! मम केन कर्मणा निर्मला पदानुमारिणी लब्धिर्जाता? तदा मुनिः कथयति
इतो नवानृतीये नवे आम्रनिंबनामानौ झै कुलपुत्रावनूतां, तौ परस्परमत्यंतस्नेहपरौ, तयोर्मध्ये एक आम्रो गुरोः सेवां करोति, पुण्यपापयोर्विचारं पृति, एकदा तस्मै गुरुया नणितं त्वं पंचवारि पंचमासान यावद् ज्ञानपंचमीतपः कुरु? अत्रैवं करणतः पुण्य-
बंधनात्त्वं ततो मृत्वा देवोऽनूः, ततश्च व्युत्वा त्वमयं वैश्रमणश्रेटिनो गृहे समुत्पन्नः, हिती- यो निवारूपस्तव सुहन्नास्तिकत्येन तथा परनिंदागुरुनिंदाधर्मनिंदाकरणाञ्च नरके गत्वा, त
॥ ३ ॥
For Private And Personal