SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गौतम ॥ ५२ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पृष्टं जो उत्तम ! त्वं कथं भूमित वजन पुनः पतसि ? विद्याधरेणोक्तं मया ममाकाशगामिनी विद्याया एकं पदं विस्मृतमस्ति, तेनाहमुक्कीय पुनः पतामि कुशलेनोक्तं मम तस्या विद्यायाः प्रथमं पदं ब्रूहि ? तत् श्रुत्वा विद्याधरस्तत्प्रश्रमं पदं कथितवान् तदा कुशलेन पदानुसारिया लच्या विस्मृतं पदं तस्मै कथितं तत्क्षणमेव तस्याकाशगामिनी विद्या संपूर्णी जाता. अथ स विद्याधरो हृष्टः सन् कुशलस्य पितुर्नाम पृष्ट्वा स्वस्थाने गतः, द्वितीयदिने वैश्रमष्टन गृहं पृष्ट्वा स विद्याधरस्तत्र समागतः तस्मिन्नवसरे स कुशलो देवपूजां क रोति तं दृष्ट्वा तेन विद्याधरेण पृष्टं जो कुशन त्वमिदं किं करोषि ? कुशलेनोक्तं देवपूजाम६ करो.म. विद्याधरेणोक्तं को देवः ? कुशलो जगाद वीतरागो देवः, पुनर्विद्याधरेण पृष्टं को धर्मः ? कुशनेनोक्तं श्रीवीतरागप्रसितो धर्मः, विद्याधरो जगाद को गुरुः ? तेनोक्तं सत्यधर्मवक्ता गुरुः, एवंविधं सम्यक्त्वं तेन विद्यावरेणाप्यंगीकृत ततस्तेन विद्याधरेण वैश्रमण श्रेष्टिनंप्रत्युक्तं हे श्रेष्टिन एकदा मम पित्रैको नैमित्तिकः पृष्टों यन्मम पुत्र्याः को वरो जविष्यति ? तदा तेन नैमिनिकेनोक्तं यस्तव पुत्रस्याकाशगा For Private And Personal पृवावृ० ॥ ५२ ॥
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy