________________
Shri Mahavir Jain Aradhana Kendra
गौतम
14? 11
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पुण्यपापे विज्ञाय पुण्यमेव करोति, पुनर्यः श्रुतस्य देवस्य गुरोश्व जक्तिं करोति स जीवो मृत्वा पंति जयति यथा पूर्वज आम्रजोवो देवगुरुनक्त्या कुशलनामा पंडितोऽनूनू. ॥३१॥ गाथा -- मारेद खायेह । किं वा पढिएस किं च धम्मेशं । एवं चिय चिंतंतो | मरिनं सो काहलो दोइ ||१३|| व्याख्या - यो जीव एवं वदति जो मारयतुं जीवान्, मांसमदिरादिकं च कुर्वंतु, पठनेन किं जयति ? तथैव धर्मेणापि किं भवति ? इदं वचो जल्पन, एवं च चिंतयन् स जीवो मृत्वा मूको मूर्खो जवति यथा पूर्वव सुहृत्कुशलगृहे कमकरो जातः ॥ ३३ ॥ तयोः संबंधमाह-
घारावत्यां नगर्यो वैश्रवणनामा धनवान् श्रेष्टी वसति, तस्य कुशलाख्यः पुत्रो हाससतिकलायुतो जाविको बुद्धिनिधानः पदानुसारिणीप्रज्ञाविचक्षणोऽस्ति तस्य गृहे एकः क करोऽस्ति स महारूपवान् दुर्भाग्यवान मुखरोगी चास्ति; परं तस्योपरि कुशलस्य म eta स्नेहोऽस्ति स जिनधर्मे जानाति करोति च कदा स कुशलो वनमध्ये क्रीम कर्त्तुं गतः, तत्र तेनैको विद्याधरः पृक्रिया न पुनश्च पतन दृष्टः तं तथाविधं दृष्ट्वा कुशलेन
For Private And Personal
पृचावृ
॥ ५१ ॥