SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailashsagarsuri Gyanmandir गौतम V ॥ ५० ॥ लोकास्तं वदितुं गताः, देशनाश्रवणानंतरं सुबुझिना पृट हे नगवन ! केन कर्मणाऽयं कुबु. पत्रावृ० Eरीदृशो जातः ? तदा गुरुरुवाच नो मंत्रिन शृणु? अस्मिन्नेव नगरे विमलाचलनामानौ हौ। वणिक् पुत्रावनूनां, तयोविमलेन गुरोः समीपे दीक्षा गृहीता, क्रमेण स हादशांगीपाठको वाणक्पुत्रावता, तपावन जातः, सोऽन्येषां मुनीनां पाउयति, तुप्टेन गुरुणा तस्मै प्राचार्यपदं दत्त, पश्चाइमोपदेशेन ते." न बहवो जनाः प्रतिबोधिताः, स्वायुःकयेण च स हितीये देवलोके गतः श्रुतन्नक्तिवशात. अचलश्च यतीनां ज्ञानवतां च निंदाकरणात्स्वायुःकये मृत्वा वितीये नरके गतः, ततःच्युन्या विमलस्य जीवस्त्वं सुबुझिनामा जातः, हितीयोऽचल जीवश्च नरकाच्च्युत्वा निंदापापयोगादयं बुझिातः, पुनरप्ययं बहु संसार भ्रमिष्यति. सुबुदिरथ दीक्षां गृहीत्वा श्रुतस्य पठनपाठनं च विधाय स्वायुरं ते पंचमे देवलोके देवी नूत्वा क्रमेण मनुजन्नवं प्राप्य मोदं यास्य. ति. ॥ इति सुबुद्धिकुबुद्धिकथा समाप्ता ॥ अथ पोमशसप्तदशमप्रभोनरमाद ॥५०॥ गाया-जो पुण गुरुजसेवी । धम्माधम्माई जाणिलं कुण ॥ सुयदेवगुरुननो। मरिनं सो पंडिन हो। ॥ ३१ ।। व्याख्या-यः पुरुषो वृक्षानां सेवा नक्तिं करोति, पुनर्यः For Private And Personal
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy