________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ ४५ ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चिंतनीयं परं ते सर्वेऽपि कलहं कुर्वतो राज्ञः समीपं समागताः, विज्ञतश्च तै राजा यदस्माकं कलई त्वं दूरीकुरु ? राज्ञा निजमंत्रिले तत्कलद्दूरीकरणार्थमादिष्टं.
तत् श्रुचा मंत्री किंकर्तव्यमूढः संजातः, तदा तत्रस्थेन सुबुद्धिनाम्ना मंत्रिपुत्रेण तान् जानेकांते समाकार्य कथितं यूयं कलदं मा कुरुत ? प्रतिविशेन युष्मत्पित्रा सर्वेभ्यो युप्रस्तुख्यमेव धनं दत्तमस्ति, यूयं तन्निधानानां परमार्थे न जानीय केशनृतनिधानस्वा मिनो गोघोटकप्रमुखं धनं दत्तमस्ति, मृत्तिकानृतनिधानस्वामिनः क्षेत्रवाटिकादिरूपं धनं दत्तमस्ति नृतनिधानस्वामिन उद्ग्राह शिकाविगतं धनं दत्तमस्ति चतुर्थस्य च तत्परिमि तमूल्येोपेतं स्वर्गरनादिरूपं धनं दत्तमस्ति एवं तेन सुबुद्धिना तेषां कलदो दूरीकृतः, ततस्ते सर्वेऽपि संतुष्टोनूय राज्ञे निवेदयामासुर्यदस्माकं कलहः सुबुद्धिना दूरीकृतोऽस्ति तत् श्रुत्वा हृष्टो राजा तस्मै सुबुद्धये निजमंत्रिपदं ददौ, लोकेऽपि च स प्रसिद्ध जातः । द्वितीयो मूर्खजाता च कुबुद्धिरितिख्यातो बनून.
अयान्यदा तस्मिन्नगरे एको ज्ञानी गुरुः परिवारयुतः समागतः, तदा नृपसुबुद्ध्यादयो
For Private And Personal
पृहावृण
॥ ४ ॥