________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पहावन
गौतम यस्तु निष्कलो विद्यारहितो महामूखों बनूप; लोकैरपि तन्नाम दुबुहिरिति विहितं. तत्र न-
गरे धनान्निवचैकः श्रेटो वसति, तस्य चत्वारः पुत्राः मंति, एको जावमः, वितीयो नावडः, तृतीयो वाहमः, चतुर्थश्च सावमः, एवं ते चत्वारोऽपि परिणायिताः संतः सुखेन तिष्टंति. अ. श्र किय-कालानंतर स धनअटी रोगग्रस्तो जातः, तदा तेन तान् पुत्रानाकार्य शिक्षा दत्ता, या नो पुत्रा युष्मानिः परस्परं निवत्वं न विधेयं, एकस्थाने एव स्थातव्यं, तथा कदाचि. जवतां पृथक्त्वं जायते तथापि कलहो न कर्त्तव्यः, पुत्रैरपि पितुर्वचनं तथेति प्रतिपत्रं. मया युष्माकं चतुर्णामपि पुत्राणां कृते चत्वारि निधानानि गृहस्य चतुःकोणकेषु हितानि संति, तानि युष्मानिगूदितव्यानि, इत्युक्त्वा स धनश्रेष्टी समाधिना मृतः, अथ तैश्चतुर्जिातन्निमिलित्वा तानि निधानानि निष्कासितानि, तत्र वृक्षत्रातुः केशनिधानं, वितीयस्य मृतिकानिधानं, तृतीयस्य कालनिधान, चतुर्थस्य च स्वर्णरत्ननिधानं निःसृतं. तदा चतुर्थः पुत्रो नि-
जनिधानं दृष्ट्वाऽनीवहृष्टो बनूब. अन्ये त्रयोऽपि ब्रातरः क्लेश का लगाः, तदा लघुजात्रा प्रोभक्त जो व्रातरः पित्रा यद्यवस्तु यस्य यस्य दत्तं, तनदेव तेन ग्राह्य, तक्षिये मनस्यन्यथा नै
॥
॥
For Private And Personal