________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गौतम.
1 ॥४॥
गावा--जो पढ चिंता सुणे । अन्नं पाढे दे नवएस ।। सुयगुरुन्नत्तिजुत्तो । मरिनल पञ्चावृण सो होइ महावी ॥ ३० ॥ व्याख्या-यः शास्त्रं पठति चिंतयति गोति च, तथैव अन्य पाठयति धर्मोपदेशं च ददाति, पुनः शास्त्रस्य गुरोश्च यो नक्तिकारको नवति, स जीवो मृत्या मेधावी नवति, यथा मतिसारमंत्रिपुत्रः सुबुद्धिमान निजबुद्ध्या राजलोके वजनो जातः ॥ ३०॥ गाभा-तवनाणगुणसमिःहो । अवमन किरन याण एसो । सो म. रिकण अहन्नो । दुम्मेदो जायए पुरिसो ॥ ३१ ॥ व्याख्या-यः पुरुषस्तपस्विनं ज्ञानवंतं च गुणवंतं चापि दृष्ट्वा तंप्रत्यवगणयति, यथाऽयं किं जानाति ? एवं यो मुखेन वक्ति स जीवो मृत्वा कुबुद्धिमान अधन्यो लोके च निंदनीयो लवति. छुवित् ॥ ३१ ।। अथ तयोः सुबुधिदुईको कमाह
कतिप्रतिष्ठित नगरे चंयशा राजा राज्यं करोति, तस्य मतिसारनामा मंत्री वर्तते ॥ ४ ॥ तस्य मंत्रियो हौ पुत्रौ स्तः, एकः सुबुझिनामा, द्वितीयश्च दुइिनामा. मतिसारेण मंत्रिणा तो चावपि कलाचार्यस्य पार्चे पारितो, परमेकः कलावान विज्ञान सुबुझिश्च जातः, ती
For Private And Personal