Book Title: Gautam Pruccha Vrutti
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पचावृण
गौतम केनापि कृतमुपकारं नैव मन्यने, स पुरुषो हे इंजनूते मृत्वा दासत्वं सन्नते. अत्र ब्रह्मदनक-
LO था-हस्तिनागपुरे सोमदत्तनामा पुरोहितो वसति, तस्य सोमदत्ता नार्या, तयोलिन्नश्ना॥ ए मा पुत्रः, स जातिमदेन सर्वजनान तृगवन्मन्यते, मार्गेऽपि जलछटां दत्वा चलति, स रा
भजपुत्रनृत्यस्वपुत्रादिस्पर्शतोऽपि स्नानं करोति; पुनर्मातंगे दृष्टिपतिते सति स सचेलः स्नानं २ करोति; प्रायश्चित्तं च चिंतयति, अन्यजात्युपरि च शं वहति, केवलं स्वजातिमेव प्रशंसति.
एवमतिशौचकरणतः स पित्रारुगकरः संजातः, लोकास्तं हसंति, एकदा तस्मै पित्रोक्तं नो पुत्र त्वं लोकव्यवहारं कुरु ? जातेर्मदं च मा कुरु? एवमुक्तोऽप्यसौ तदमन्यमानो म
नहस्तिव मलति. एवं कियत्यपि काले गते सति तस्य पिता मृतः, तदा राझाऽन्यः पुरोधाः - कृतः, एवं म लोकविरुवाचरणेनात्रैव पदव्रष्टोऽवतु; सहास्येन लोकेनापि तस्य ब्रह्मदत्त इति
नाम दत्तं. अन क्रमेण स ब्रह्मदत्तो निर्धनः कृतघ्नश्च संजातः, ततोऽसौ पन्नादीनां क्रयवि- कयं कृत्वा स्वाजीविकां करोति. अप्रैकदा यदा स मार्गे याति, तदा लोकैस्तस्य हास्यं कुत्वोक्तं, लो ब्रह्मदत्त ! एतानि सर्वाणि तृणानि मातंगेन स्पृष्टानि संति, तर्दि अधुना त्वया
ull
For Private And Personal

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143