________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पचावृण
गौतम केनापि कृतमुपकारं नैव मन्यने, स पुरुषो हे इंजनूते मृत्वा दासत्वं सन्नते. अत्र ब्रह्मदनक-
LO था-हस्तिनागपुरे सोमदत्तनामा पुरोहितो वसति, तस्य सोमदत्ता नार्या, तयोलिन्नश्ना॥ ए मा पुत्रः, स जातिमदेन सर्वजनान तृगवन्मन्यते, मार्गेऽपि जलछटां दत्वा चलति, स रा
भजपुत्रनृत्यस्वपुत्रादिस्पर्शतोऽपि स्नानं करोति; पुनर्मातंगे दृष्टिपतिते सति स सचेलः स्नानं २ करोति; प्रायश्चित्तं च चिंतयति, अन्यजात्युपरि च शं वहति, केवलं स्वजातिमेव प्रशंसति.
एवमतिशौचकरणतः स पित्रारुगकरः संजातः, लोकास्तं हसंति, एकदा तस्मै पित्रोक्तं नो पुत्र त्वं लोकव्यवहारं कुरु ? जातेर्मदं च मा कुरु? एवमुक्तोऽप्यसौ तदमन्यमानो म
नहस्तिव मलति. एवं कियत्यपि काले गते सति तस्य पिता मृतः, तदा राझाऽन्यः पुरोधाः - कृतः, एवं म लोकविरुवाचरणेनात्रैव पदव्रष्टोऽवतु; सहास्येन लोकेनापि तस्य ब्रह्मदत्त इति
नाम दत्तं. अन क्रमेण स ब्रह्मदत्तो निर्धनः कृतघ्नश्च संजातः, ततोऽसौ पन्नादीनां क्रयवि- कयं कृत्वा स्वाजीविकां करोति. अप्रैकदा यदा स मार्गे याति, तदा लोकैस्तस्य हास्यं कुत्वोक्तं, लो ब्रह्मदत्त ! एतानि सर्वाणि तृणानि मातंगेन स्पृष्टानि संति, तर्दि अधुना त्वया
ull
For Private And Personal