________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
गौतम
पसावर
॥१०॥
सचेलं स्नानं कथं न क्रियते ? तत् श्रुत्वा स तं मार्ग त्यत्वाऽन्यमार्गे पतितः, तत्र मार्गे तु - तस्य मातंगाश्चांमालाश्चापि सन्मुखमेव मिलिताः, तदा स कोपातुर आक्रोशवचनानि कथयितुं लग्नः, तत्कणमेव मातंगैमिलित्वा स गृहीतः, ततस्ते तं यदा मारयितुं लग्नास्तदा स नो मातंगाः अई युष्माकं दासोऽस्मीत्यादि दीनवचनजल्पनतस्तैः स मुक्तः, पश्चात्सोऽझानतपः कृत्वा मृत्वा च ज्योतिष्केषु देवत्वं प्राप।
ततच्युत्वा पद्मखमे नगरे कुंददंतानिधाया गणिकायाः कुकौ स मदनाख्यपुत्रत्वेनोत्पनः, अपैकदा स मदनो निजमनसि चिनयति अहो मया किं पापं कृतं ? येनाई हीनजानिगगिकापुत्रो जातः, एवं यावन्स चिंतयति तावनत्र कश्चित्केवली गुरुः समागतः, स मदनस्तं गुरुं नत्वा पृद्धति हे नगवन मया हीनजातित्वं कयं लब्धं ? तदा ज्ञानी कथयति हे मदन! त्वया पूर्व नवे जातिमदो विहित आसीत्, पुनस्त्वया परनिंदाकरणादिपापमपि कृत- मस्ति, अतः कारणात्त्वं गणिकापुत्रो जातोऽसि तत् श्रुबा मदनः प्राह दे स्वामिन् चेयं मां योग्यं जानीय तर्दि मह्यं दीदां यत्रत ? तत् श्रुन्वा केवलिना ज्ञानेन तं गणिकापुत्रं यो
॥१०॥
For Private And Personal