SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir गौतम र ग्यं विज्ञाय तस्मै दीक्षा दना. ततोऽसौ पुष्करं तपस्तप्त्वाऽायुःकयेऽनशनं गृहीत्वा देवलोके पन्नाव A देवत्वं प्राप; क्रमेण च मनुष्यत्वमादाय दीक्षया कर्मक्षयं कृत्वा शुलध्यानवशेन स मोके ग-१ ॥११॥ तः ।। इति मदनब्रह्मदत्तकथा ॥ अथ त्रयस्त्रिंशनमप्रभोनरमाद म माथा-विणयहीणो चरित्तवजिन । दानगुणविननो य || मणमाइदंडजुत्तो | पुरिसो र दरिदिन हो ॥ ४० ॥ व्याख्या-यः पुरुष विनयरहितस्तया चारित्रवर्जितो नियमरहितः, पुनर्दानगुणेन च रहितो नवति, तया त्रिदंडयुक्त इति मनसाऽर्तध्यानं रौध्यानं च चिंतयति, वचता दुर्वचनं ब्रूते, कायया चापि कुबुझिरूपां चेष्टां यः करोति स पुरुषो मृत्वा दरिनवति निप्पुश्यकवत. ॥ १० ॥ या दस्तिनागपुरेऽरिमर्दनो राजा राज्यं करोति, तत्रैव सुबुहिनामैकः श्रेटी वसति त. 2. स्य बंधुमती नानी नार्या तस्या मनोरथाख्यश्च पुत्रः, स वालः पितृभ्यां शतैमनोरथैर्व_- ॥११॥ ते, अयैकदा पिता तस्य पुत्रस्य शिक्षा ददाति, हे पुत्र! त्वं देवगुरुभ्यः प्रशाम कुरु? परं स 1 कुबुद्ध्या न करोति. वृक्षानां प्रति त्वं विनयं कुर्वियुक्तोऽपि स विनयं न करोति. एकदा पि. For Private And Personal
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy