________________
Shri Mahavir Jain Aradhana Kendra
गौतम
| ए ||
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
दं कुलो नूतः, श्यं च मम जार्या धनश्रीरपि केन कर्मणा ममोपर्यधिकस्नेहवती जाता ? पुनरस्माकं लक्ष्मीनोगसुखादिकं च कथं जातं ? तत्कथयत ? मुनिनोक्तं शृणु ? पूर्वजवे युai धनधरूनामानौ स्त्रीतीरावनूनां वृष्ट्राद्युपर्यंतजारज्जरणेन त्वं कुजो बज्जूत्र. पुनस्तस्मिन्नेव नवे त्वया साधवे दानं दत्तं तन्माहात्म्यात्त्वया लक्ष्मीनोगाश्च लब्धाः, पूर्वजवस्नेहादस्मिन जवेऽपि युवयोरधिकस्नेहः परस्परं बभूव तां वाली श्रुत्वा स जातिस्मरणं प्रासम्यक्त्वमूलं श्राव च प्रतिपद्य निजगृहे गतः, ततो धर्ममाराध्य सुपात्रे च दानं दत्वामृत्वा च स देवलोके देवोऽभूत् ॥ इति धनदत्तधनश्रियोः कथा || अथ वात्रिंशत्तमप्रभोत्तरमाह -
गाथा - जाइमन उमत्तमयो । जीवो संधु जो कयग्घो य । सो इंदजूइ मरिनं । दाम वच्च पुरसो || ४७ ॥ व्याख्या - यः पुरुषो जातेः कुलस्य मदं करोति, पुनर्यनन्मत्तमना जवति यश्च परनिंदामात्मप्रशंसां च करोति स पुरुषो नीचगोत्रकर्मोपार्ण्य दे इंज्जूते मृत्वा दासत्वं प्राप्नोति पुनर्यो नरो जीवालां क्रयविक्रयं करोति, पुनः कृतघ्नो जवति
For Private And Personal
पृत्रावृ०
॥ ए८ ॥