SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गौतम || 13 || www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वं तौ दावपि परिणीय ततो निर्गतो. धनदत्तस्तु धनश्रियं दृष्ट्वा हृष्टः परं धनपालो निजां कुजां स्त्रियं दृष्ट्वा मनस्यतीव दूनः अथ धनपालो धनदप्रति वक्तित्वयेयं या धनश्रीः प रीता सा मामकीना नार्यास्ति, तव जार्या नास्ति, ततस्तां मम प्रतियच, चेवं न दास्यसि तदा राज्ञोऽग्रे यास्यामि, इति परस्परं कलहं कुर्वतौ तौ राझोऽग्रे गतौ राज्ञा तौ शपितयो यत्वा घनश्रीराकारिता. पृष्टं च राज्ञा तस्यै, दे धनश्रि अयं विनिमयः के. न कृतः ? त्वं सत्यं वद ? तदा घनश्रियोक्तं हे राजन् ! मया यक्ष आराधितस्तेन च संतुष्टेनैवं कृतमस्ति. तत् श्रुत्वा राज्ञा चिंतितं यद्देवेन कृतं तदन्यथा नैव जवति इति विचार्य तयोः संबंधिन कार्य राझोक्तं योऽयमुक्तः समुद्भूतः स देवेनैव कृतोऽस्ति, अतः कैरपि रोषो नैव कार्य:, अथ तौ द्वावपि मनमि संतुष्टीय स्वस्वगृहे स्थितौ श्रस्मिन्नवसरे चतुनधरो धरुचिनामा मुनिस्तत्र समागतः, तदा सर्वेऽपि लोकाः सपरिवारास्तं वंदितुं गताः, गुरुणायो धर्मदेशना दत्ता धर्मदेशनानंतरं धनदत्तेन गुरुभ्यः पूर्ण दे जगवन ! केन कर्मणा For Private And Personal पृच्छावृण ॥ ए७ ॥
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy