________________
Shri Mahavir Jain Aradhana Kendra
गौतम
|| 13 ||
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
वं तौ दावपि परिणीय ततो निर्गतो. धनदत्तस्तु धनश्रियं दृष्ट्वा हृष्टः परं धनपालो निजां कुजां स्त्रियं दृष्ट्वा मनस्यतीव दूनः अथ धनपालो धनदप्रति वक्तित्वयेयं या धनश्रीः प रीता सा मामकीना नार्यास्ति, तव जार्या नास्ति, ततस्तां मम प्रतियच, चेवं न दास्यसि तदा राज्ञोऽग्रे यास्यामि, इति परस्परं कलहं कुर्वतौ तौ राझोऽग्रे गतौ राज्ञा तौ शपितयो यत्वा घनश्रीराकारिता. पृष्टं च राज्ञा तस्यै, दे धनश्रि अयं विनिमयः के. न कृतः ? त्वं सत्यं वद ? तदा घनश्रियोक्तं हे राजन् ! मया यक्ष आराधितस्तेन च संतुष्टेनैवं कृतमस्ति.
तत् श्रुत्वा राज्ञा चिंतितं यद्देवेन कृतं तदन्यथा नैव जवति इति विचार्य तयोः संबंधिन कार्य राझोक्तं योऽयमुक्तः समुद्भूतः स देवेनैव कृतोऽस्ति, अतः कैरपि रोषो नैव कार्य:, अथ तौ द्वावपि मनमि संतुष्टीय स्वस्वगृहे स्थितौ श्रस्मिन्नवसरे चतुनधरो धरुचिनामा मुनिस्तत्र समागतः, तदा सर्वेऽपि लोकाः सपरिवारास्तं वंदितुं गताः, गुरुणायो धर्मदेशना दत्ता धर्मदेशनानंतरं धनदत्तेन गुरुभ्यः पूर्ण दे जगवन ! केन कर्मणा
For Private And Personal
पृच्छावृण
॥ ए७ ॥