________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
॥
तम. व.। अथ तस्मिन्नेव नगरे कश्चिनाख्यः श्रेटी वर्नने, तस्य गृहे धोरूजीवो मृत्वा धनश्रीना. पत्रावृष M नी पुत्रिका जाता, सा धनश्री रूपवती गुणवती यौवनवयः प्राप्य पूर्वस्नेहवशात्तं कुजं ध
नद नत्तीरं वांउति. तस्य धनश्रेटिनो हितीयाप्येका पुत्र्यासीत्, सापि कर्मवशात्कुन्जा वनते. एकदा तस्य गृहे एकी नैमिनिकः समागतः, तेन नैमिनिकेन स्वनिमित्तानेन तस्मै ध-0 नश्रेष्टिने कश्रितं गृहस्वामिन यो नर इमां धनश्रियं परिणेष्यति स नगरप्रेटी नविक
प्यति. अशी वानों श्रुत्वा धनपालनामा कश्चियवहारी धनश्रियं मार्गयामास. तदा तर 1 स्याः पित्रोक्तं वरं, इमां धनश्रियमई तुभ्यं दास्यामि, कुजस्य धनदनस्य चेमा कुजां कभन्यां दास्यामि. एवं योः कृते तेनैकमेव लग्नं गृहीतं. परं सा धनश्रीधनदत्तमेव वांगति, तेन
तया धनश्रिया तन्मनारपूर्वकमेको यक आराधितः, तदा संतुष्टेन यकेण तस्यै प्रोक्तं, लनममयेऽहं सर्वेषां जनानां दृष्टिबंधं करिष्यामि, येन धनदत्तन सह तव पाणिग्रहणं नविष्य. ए६ ॥
ति. तत् श्रुत्वा सा धनश्रीहटा, यकश्चैवं तस्यै वर दत्वाऽदृश्यो जाता, ततो लनदिने योGण धनश्रियो धनदनेन सह संबंधः कारितः, कुजायाश्च धनपालेन सह संबंधः कारितः, ए.
For Private And Personal