________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
गौतम-
ए
वनवे त्वयैवं कर्म कृतमस्ति. इति श्रुत्वा स जातिस्मरणं प्राप, ततोऽलौ मुनिपाचे निज- पचावृ० पातकं निंदयित्वाऽनशनं गृहीत्वा मृत्वा च प्रथमदेवलोके देवोऽनूत. ॥ इति मोशलकथा संपूर्णा ॥ अथैकत्रिंशत्तमप्रभोनरमाह___गापा-गोमहिसं खरकरदं । प्रश्नारारोपणेण पीमे ॥ एएण पावकम्मेण । गोयमा सो नवे खुजो ॥ ४६ ॥ व्याख्या-यः पुरुषो वृषन्नमहिषखरोष्ट्राणामतिनारारोपणेन पी. मयति, तेन पापकर्मणा हे गौतम स जीवः कुजो नवति, धनावहपुत्रधनदत्तवत्. ॥ ४६ ॥ 2. अत्र धमाधमश्रियोः कश्रा यया-नूमिमंझननगरे शत्रुदमनो राजा राज्यं करोति, तत्र नगरे धनानिधः श्रेटी, तस्य च धीरूनानी वनिता वर्नते, स श्रेष्टी नाटकेनाजीविका करोति. तस्य गृहे बहुपोष्टिकोष्ट्रिकखरमहिषाणां संग्रहोऽस्ति. स लोनेन तेषामुपरि बहुनारं वाहयित्वा बहुलाटकं समर्जयति. एकदा कश्चित्साधुस्तस्य गृहे आहारार्थ समागतः, तस्मै दा- ५॥ नं दत्वा तेन शुनं कर्मोपार्जितं. प्रांते स स्वायुः पूर्गीकृत्य तस्मिन्नेव नगरे धनावहश्रेष्टिनो गृहे धनदनाख्यः पुत्रोऽनून, परंस कुजो जातः, स धनदनो वाणिज्यकलायां कुशलो वनूर
For Private And Personal