________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तम
॥ए |
वाटिकामध्ये गत्वा सुकोमलां वनस्पति बेदयति, तदा वनपालस्तं बध्या कुट्टयामास. ततो पत्रावृक्ष वनपालेन राज्ञोऽग्रे गत्वा कथितं हे स्वामिन युष्माकं वाटिका गोशलेन विनाशिता. तदा राज्ञा तस्य गोशलस्य दस्तौ दितौ, एवं स कुखी सन् बहुविध पश्चात्तापं करोति. नक्तंचमायबापवडातणी । सीख न माने जेय || कर्मवशें पुखिया श्रका | परी परताये तेह ॥१॥ अथ स गोशलो मृत्वा तत्रैव पद्मश्रेटिनो गृहे पुत्रत्वेनोत्पत्रः, गोरा इति तस्य नाम दत्त. तस्य जन्मत एव गलत्कुष्टो रोगो जातः, पित्रा बढून्यौषधानि कारितानि, परं प्रत्युत तस्य रोगो वृद्वि प्राप. एकदा तत्र पद्मसारान्निधो मुनिः समागतः, ते वंदितुं सर्वेऽपि नगरलोका गताः, पद्मश्रेष्टयपि तं वंदितुं गतः, इषिणोक्तं जीवः कृतकर्मवशान्सुखी च दुःखी च नवति. अथ तस्मिन्नवसरे श्रेष्टिनोक्तं हे लगवन् अनेन मम पुत्रेण किं पापकर्म कृतमस्ति ? -श विर्वक्ति हे श्रेष्टिन! स पूर्वनवेऽत्रैव गोविंदगार्यो!शलाख्यः पुत्रोऽनूत्, तेन पूर्वनवे दवो द. ॥ ए| नः, वृहाइवेदिताः, मधुमक्षिकालयः पातितः, पशवोंकिताः, एवं बहुविधं पापकर्म कृत्वा मृत्वा सोऽयं तव कुष्टरोगी पुत्रो जातः, इति श्रुत्वा पद्मश्रेष्टिना पुत्रप्रति कश्रितं हे पुत्र पू.
2
For Private And Personal