SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गौतम यों दावानलं ददाति पुनर्यः प्रागिनां गवादीनामंकं चिन्हें करोति, लघुपारामान वनवृक्षान पहावृष विनाशयनि, त्रोटयति मोटयति तथा पुष्पादीनि चुटयति स पुरुगे नवांतरे कुष्टी नवति, गोविंदपुत्रगोशल ग्त् ॥ ४५ ॥ अय तस्य गोशलस्य कयामाह श्रीप्रतिष्ठानपुरे गोविंदनामा गृही वसति, तस्य नार्या गौरीति नानी, तयोः पुत्रो गोशलाख्यो जातः, परं स कुव्यसनी निर्दयश्वासीत. एकदा स एकाकी वनमध्ये गत्वा यष्टि ना मध्वालयं पातयामास; पुनः स दावानलं दत्वा शशकादिजीवान् व्यापादयामास, पुनः - स गोशलो वृधनादोन पशून अंकयति डनं ददानि, नवकिसलयान वृक्षांश्च बेदयति नन्मूसयति च. तस्यैत कार्येण रुष्टेलोंकैस्तस्य रितुरुपालनो दत्तः, तदा पित्रा पुत्रमादूय तस्य शि का दत्ता, परं स तस्य शिक्षा न मन्यते; एवं स सर्वेषामुगजनको जातः, क्रमेण तस्य पि-श . तरौ देवीनूनौ. अन्य स गोशलो निरंकुशहस्तीवऽ खलो बनूव. एकदा स राज्ञो वनवाटिकायां गत्वा नारिंगादीनुन्मूलयितुं लनः, तदा तलारक्षेण बंधनपूर्वकं तं गृहीत्वा स राझोऽग्रे मुक्तः, गज्ञा तस्य सर्वस्वं गृहीत्वा मुक्तः, पुनरेकदा स राझो र For Private And Personal
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy