SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir पञ्चावर गौतम गुणवत्यश्चामन. एकदा वनमध्ये क्रीडत्यस्ता गुरुन्निदृष्टाः, चालापिताश्च तो पुन्यो यूयं धर्म I कुमध्वं ? युष्माकमायुरेकदिनप्रमाणमेव विद्यते, तानिरुक्तं हे नगवन एकदिनमध्ये को ध. ।।एशों नविष्यति ? तदा गुरुनिरुक्तं यूयमद्य शुक्लज्ञानपंचमीतपः कुरुध्वं ? अद्यैव दिने पंचम्या नपवासं कृत्वा गृहे गत्वा देवपूजां च कृत्वा पुण्यस्यानुमोदनां कुरुध्वं ? तानिरपि गृहे गत्वा तत्रैव कृतं. अथ तस्मिनेव रात्री विद्युत्पातानाश्चत्वारोऽपि मृत्वा प्रथमदेवलोके देवा जाताः, ततश्च व्युत्वा तवैताः पुत्रयः संजाताः, अग्रताः सर्वा वार्ताः श्रुत्वा राजा जातिस्मरण लब्ध्वा सपरिवारो रूप्यकुलस्वर्णकुंजगुरू नत्वा निजगृहे समागतः, कियत्कालानंतरं राजा राजी पुत्राः पुण्यश्च श्रीवासुपूज्यप्रनोः समीपे दीक्षां गृहीत्वा कर्मक्षयं च कृत्वा मादं गताः, नसांच-रोहिणीतपपंचमीतप। गुरुपाए तप जाणी ॥ दुखित होय करी सुख हुवे । बोले केवलनाणी ॥१॥ इति रोहिणीप्रशोकराजकथा ॥ अथ त्रिंशत्तमं प्रभोनरमाह- गामा-महुघाय अग्गिदाहं । अंकं वा जो करे पाणीणं ॥ बालारामविणासी । कुही सो जायज्ञ पुरिसो॥ ४५ ॥ व्याख्या-यो नरो मधुमकिकाया प्रालयं पातयति, पुन POS MARiter. ए॥ For Private And Personal
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy