SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गौतम ॥ ९१ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मथुरायामशर्मा ब्राह्मगो वसति, तस्य सप्त पुत्राः परं ते दरिडिलः, एकदा पाटलीपुत्रनगरे ते सप्तापि भ्रातरो निक्षार्थ गर्छति, तदा वाटिकामध्ये कश्विज्ञजकुमारः कंदपवितारः क्रीमति तं दृष्ट्वा शिवशर्मा ब्राह्मणः स्वबांधवान वक्ति, जो जातरो विधिना कियदेतरं कृतमस्ति श्रयं राजकुमारो मनोवांवितं सुखं भुनक्ति, वयं च निक्षार्थं गृहे गृहे भ्रमामः, तदैकेन जात्रोक्तं अस्मिन् विषये कस्योपालंजो दीयते ? पूर्वजवेऽस्माभिः पुण्यं न कुतं, अनेन राजकुमारेण च सुकृतं कृतं प्रतोऽसौ सुखं जुनक्ति तदा तैः सर्वैरपि ब्राह्मरापुजीवदयायुतं धर्मे पालयित्वा प्रांते गुरोः पार्श्वे दीक्षा गृहीता, मृत्वा च ते सप्तमे देवलो - के देवा जाताः, ततश्च्युत्वा तत्र गुणपालादय इमे सप्त पुत्रा अनूवन, तवाष्टमपुत्रजीवश्व वैताव्यवासी क्षुल्लकविद्याधरोऽनून, स निरंतरं नंदीश्वरही शाश्वतीर्जिनप्रतिमा प्रपूजयत्, धर्मे चाकरोत् स विद्यावरो मृत्वा सौधर्मे देवो जातः, ततञ्च च्युत्वा तवायमटमो लोकपालाख्यः पुत्रो बनून, अथ चतसृणां पुत्रीणां संबंधं शृणु ? वैताढ्य एको विद्याधर ग्रासीत्, तस्य चत्वारः पुत्रिका प्रजनन्, ता महारूपवत्यो For Private And Personal पृच्चावृ० ॥ १ ॥
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy