________________
Shri Mahavir Jain Aradhana Kendra
गौतम
॥ ५० ॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
यत ? तदा श्रीतीकरेण शितं त्वं सप्तमासाधिकानि सप्तवर्षाणि यावज्ञेदिलीतपः कुरु ? पञ्चाच्च तस्य तपस उद्यापनं कुरु ? तत् श्रुत्वा तेन रोहिगीतपः कृतं यस्य प्रज्ञावात् स सुगंधोऽनून.
इति कथां श्रुत्वा सा दुर्गंधा रोहिलीतपो विधिपूर्वकं कृत्वा सुगंधा जाता. पश्चान्मृत्वा सा देवोऽनून; ततश्च्युत्वा चंपायां श्रीवासुपूज्यस्य मघवपुत्रस्य पुत्रिकेयं रोहिणीनाम्नी तव राज्ञी जाता; पूर्वजवकृततपः प्रज्ञावादियमाजन्म यावद्दुखं न वेत्ति पुनर्दे अशोकराजें अ
नपरि तवाधिकः स्त्रदः कुतो वर्त्तते ? तस्यापि कारणं शृणु ? सिंहसेनराज्ञा सुगंधपुत्राय राज्यं दत्वा स्वयं च दीक्षां गृहीत्वा श्रीजिनधर्मं पालयित्वा पुष्कलावतीविजये पुंडरी कियां नगर्यो विमलकीर्त्तिराज्ञः पुत्रोऽर्क कीर्त्तिनामानूत् क्रमेण स चक्रवर्ती जातः, राज्यं भुतवा जितशत्रुमुनेः पार्श्वे स दीक्षामादाय दुष्करं तपस्तप्त्वा स्वायुःकये च मृत्वा द्वादशमे देवलोकेऽच्युतशेऽनूत्. ततश्च्युत्वा त्वमयमशोकराजा जातः, रोहिण्याच वल्लनोऽनूः, युवायां रोहिलीतपःकरणाद्युवयोः परस्परमधिकः स्नेदो जातः ॥ अथ त्वं पुवायां कारणं शृणु ?
For Private And Personal
पृठावृ
॥ ५० ॥