Book Title: Gautam Pruccha Vrutti
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
गौतम-
ए
वनवे त्वयैवं कर्म कृतमस्ति. इति श्रुत्वा स जातिस्मरणं प्राप, ततोऽलौ मुनिपाचे निज- पचावृ० पातकं निंदयित्वाऽनशनं गृहीत्वा मृत्वा च प्रथमदेवलोके देवोऽनूत. ॥ इति मोशलकथा संपूर्णा ॥ अथैकत्रिंशत्तमप्रभोनरमाह___गापा-गोमहिसं खरकरदं । प्रश्नारारोपणेण पीमे ॥ एएण पावकम्मेण । गोयमा सो नवे खुजो ॥ ४६ ॥ व्याख्या-यः पुरुषो वृषन्नमहिषखरोष्ट्राणामतिनारारोपणेन पी. मयति, तेन पापकर्मणा हे गौतम स जीवः कुजो नवति, धनावहपुत्रधनदत्तवत्. ॥ ४६ ॥ 2. अत्र धमाधमश्रियोः कश्रा यया-नूमिमंझननगरे शत्रुदमनो राजा राज्यं करोति, तत्र नगरे धनानिधः श्रेटी, तस्य च धीरूनानी वनिता वर्नते, स श्रेष्टी नाटकेनाजीविका करोति. तस्य गृहे बहुपोष्टिकोष्ट्रिकखरमहिषाणां संग्रहोऽस्ति. स लोनेन तेषामुपरि बहुनारं वाहयित्वा बहुलाटकं समर्जयति. एकदा कश्चित्साधुस्तस्य गृहे आहारार्थ समागतः, तस्मै दा- ५॥ नं दत्वा तेन शुनं कर्मोपार्जितं. प्रांते स स्वायुः पूर्गीकृत्य तस्मिन्नेव नगरे धनावहश्रेष्टिनो गृहे धनदनाख्यः पुत्रोऽनून, परंस कुजो जातः, स धनदनो वाणिज्यकलायां कुशलो वनूर
For Private And Personal

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143